________________
421
सैन्यानि पूर्ववत्सप्त, सप्तास्य सैन्यनायकाः । महावायु: १ पुष्पदन्तो २, महामाठर ३, एव च ॥ ८८५ ॥ महादामर्द्धिनामा ४ च, तथा लघुपराक्रमः ५ । महाश्वेतो ६ नारदश्च ७, नामतस्ते यथाक्रमम् ॥ ८८६ ॥ तुर्यस्येन्द्रस्य षष्ठस्याष्टमस्य दशमस्य च । द्वादशस्यापि सेनान्यः, स्युरेतैरेव नामभिः ॥ ८८७ ॥ पादात्याधिपतिर्योऽस्य, नाम्ना लघुपराक्रमः । स पूर्वोक्तहरिनैगमेषिजैत्रपराक्रमः ॥ ८८८ ॥ अनेन नन्दिघोषाया, घण्टायास्ताडने कृते । युगपन्मुखरायन्ते, घण्टा: सर्वविमानगाः ॥ ८८९ ।। अस्य यानविमानं च, प्रज्ञप्तं पुष्पकाभिधम् । पुष्पकाख्य: सुरश्चास्य, नियुक्तस्तद्धिकुर्वणे ॥ ८९० ॥
तथोक्तं स्थानाङ्गेऽष्टमे स्थानके– “एतेसु णं अट्ठसु कप्पेसु अट्ठ इंदा प०, तं० सक्के जाव सहस्सारे, एतेसि णं अट्ठण्हमिंदाणं अट्ठ परियाणिया विमाणा प०, तं०-पालए १ पुष्फए २
सोमणसे ३ सिरिवच्छे ४ णंदियावत्ते ५ कामकमे ६ पीतीमणे ७ विमले ८” इति । दाक्षिणात्येन निर्याणमार्गेणावतरत्यधः । अयं नन्दीश्वरद्वीपैशान्यां रतिकराचले ॥ ८९१ ॥ प्रागुक्तवज्राभ्यधिकशक्तिवैभवशोभनम् । शूलमस्य करे साक्षाच्छूलं प्रतीपचेतसाम् ॥ ८९२ ॥ ऐरावणाधिकस्फातिवृषोऽस्य वाहनं सुरः । स च प्रभौ जिगमिषौ, वृषीभूयोपतिष्ठते ॥ ८९३ ॥ तमस्कायाभिधा देवाः, सन्त्यस्य वशवर्तिनः। द्विविधं हि तमः स्वाभाविकं दिव्यानुभावजम् ॥ ८९४ ॥ तत्रेशानस्वर्गपतिश्चिकीर्षुस्तमसां भरम् । पर्षदादिक्रमात्प्राग्वद्, ज्ञापयत्याभियोगिकान् ॥ ८९५ ॥ तमस्कायिकदेवांस्तेऽप्यादिशन्त्याभियोगिकाः । तमस्कायं ततश्चाविष्कुर्वन्त्येतेऽधिपाज्ञया ॥ ८९६ ॥ चतुर्विधाः परेऽप्येवं, विकुर्वन्ति सुरास्तमः । क्रीडारतिद्विषन्मोहगोप्यगुप्त्यादिहेतुभिः ॥ ८९७ ॥ विकुर्वणाशक्तिरपि, स्यादस्य वज्रपाणिवत् । सर्वत्र सातिरेकत्वं, किंतु भाव्यं विवेकिभिः ॥ ८९८ ॥ चत्वारोऽस्य लोकपालास्तत्रेशानावतंसकात् । असंख्येयसहस्राणां, योजनानामतिक्रमे ॥ ८९९ ॥ प्राच्यां विमानं सुमनोऽभिधानं सोमदिक्पतेः । विमानं सर्वतोभद्रं, याम्यां यमहरित्पतेः ॥ ९०० ॥ अपरस्यां च वरुणविमानं वल्गुनामकम् । विमानं वैश्रमणस्योत्तरस्यां स्यात्सुवल्गुकम् ॥ ९०१ ॥ सौधर्मेशानवच्चैवं, स्वर्गेषु निखिलेष्वपि । स्वेन्द्रावतंसकाल्लोकपालावासाश्चतुर्दिशम् ॥ ९०२ ॥
___ उक्तं च– “कप्पस्स अंतपयरे, नियकप्पवडिंसया विमाणाओ । इंदनिवासा तेसिं, चउद्दिसिं ___ लोगपालाणं" ॥ [बृहत्संग्रहणी गा. १७] अग्रेतनानामप्योजयुजामेवं बिडौजसाम् । तृतीयतुर्ययोर्वाच्यो, व्यत्ययो लोकपालयोः ॥ ९०३ ॥ यथा तृतीयेन्द्रस्यैते, क्रमात्सौधर्मराजवत् । चतुर्थेन्द्रस्य चेशानसुरेन्द्रस्येव ते क्रमात् ॥ ९०४ ॥ विमानानां चतुर्णामप्येषामधो विवर्तिनि । तिर्यग्लोके राजधान्यश्चतस्रः प्राग्वदाहिताः ॥ ९०५ ॥ सौधर्मेशानेन्द्रलोकपालानां यास्तु वर्णिता: । नगर्यः कुण्डलद्धीपे, द्वात्रिंशत्तास्त्वितः पराः ॥ ९०६ ॥