________________
420
जैनक्रियापेक्षयेदं, यद्यप्यल्पतरं फलम् । सम्यग्दृष्टिर्हि तपसा, लभेत मुक्तिमीदृशा ॥ ८६५ ॥ तथाहुः-“सद्धिं वाससहस्सा, तिसत्तखुत्तो दएण धोएण । अणुचिन्नं तामलिणा, अण्णाणतवत्ति अप्पफलो” ॥
[उपदेशमाला गाथा-८१] जनप्रवादोऽपि - “तामलितणइ तवेण, जिणमइ सिज्झइ सत्त जण । अन्नाणह दोसेण, तामिल ईसाइणई गयो" ॥ तथाप्यस्य निष्फलत्वं, वक्तुंशक्यं न सर्वथा । सज्ञानाजानतपसो:, फले कुतोऽन्यथाऽन्यथाऽन्तरम् ? ॥ ८६६ ॥
उक्तं – “जं अन्नाणी कम्मं खवेइ, बहुयाहिं वासकोडीहिं । तं नाणी तिहिं गुत्तो, नवेइ ऊसासमित्तेणं” ॥ [संबोधरिक्तरी गा. १००] सति मिथ्यादृशामेवं, सर्वथा निष्फलां क्रियाम् । असत्फलां वा मन्वानास्तन्वते बालचेष्टितम् ॥ ८६७ ॥ ततधेशाननाथोऽयं, प्राग्वज्जिनार्चनादिकम् । कृत्वा सुधर्मासदसि, सिंहासनमशिश्रियत् ॥ ८६८ ॥ त्रायस्त्रिंशास्त्वस्य चम्पावास्तव्याः सुहृदः प्रिया: । त्रयस्त्रिंशन्मिथो यावज्जीवमुग्रार्हतक्रियाः ॥ ८६९ ॥ आराध्यानेकवर्षाणि, धर्ममन्ते प्रपद्य च । द्वौ मासौ प्रायमीशाने, त्रायस्त्रिंशकतां दधुः ॥ ८७० ॥ सहस्राणि भवन्त्यस्याशीतिः सामानिकाः सुराः । दिशां चतुष्के प्रत्येकं, तावन्त आत्मरक्षकाः ॥ ८७१ ॥ दश देवसहस्राणि, स्युरभ्यन्तरपर्षदि । शतानि नव देवीनामिहोक्तानि जिनेश्वरैः ॥ ८७२ ॥ मध्यमायां सहस्राणि, स्युर्दादश सुधाभुजाम् । उदितानि शतान्यष्टौ, देवीनामिह पर्षदि ॥ ८७३ ॥ चतुर्दश सहस्राणि, सुराणां बाह्यसंसदि । शतानि सप्त देवीनामथायुरुच्यते क्रमात् ॥ ८७४ ॥ सप्तपल्योपमान्यायुरन्तः पर्षदि नाकिनाम् । पल्योपमानि 'पञ्चाशद्देवीनां कथिता स्थितिः ॥ ८७५ ॥ मध्यायां देवदेवीनां, षट् चत्वारि क्रमात् स्थितिः । पञ्च त्रीणि च बाह्यायां, पल्योपमान्यनुक्रमात् ॥ ८७६ ॥ कृष्णा च कृष्णराजी च, रामा च रामरक्षिता । वसुश्च वसुगुप्ता च, वसुमित्रा वसुन्धरा ॥ ८७७ ॥ सांप्रतीनानामासां प्राग्भवस्त्वेवंपूर्वं कासीनिवासिन्यौ, ढे ढे राजगृहालये । द्धे श्रावस्तिनिवासिन्यौ, दे कौशाम्ब्यां कृतस्थिती ॥ ८७८ ॥ रामाख्यपितृका वृद्धकन्या धर्माख्यमातृकाः । श्रीपार्श्वपुष्पचूलान्तेवासिन्योऽष्टापि सुव्रताः ॥ ८७९ ॥ अन्ते च पक्षं संलिख्य, कृष्णावतंसकादिषु । समुत्पन्ना विमानेषु, नवपल्योपमायुषः ॥ ८८० ॥ षट्पञ्चाशत इत्येवमिन्द्राणां सर्वसंख्यया । इन्द्राण्यो ढे शते सप्तत्यधिके सन्ति ताः समाः ॥ ८८१ ॥ पुष्पचूलार्यिकाशिष्याः, श्रीपार्पितसंयमाः । कृतार्द्धमासानशना, दिव्यां श्रियमशिश्रियन् ॥ ८८२ ॥ इत्यर्थतो ज्ञात० द्वितीयश्रुतः । अष्टाप्यग्रमहिष्योऽस्य, सौधर्मेन्द्राङ्गना इव । वसुनेत्रसहस्राढ्यं, लक्षं स्युः सपरिच्छदाः ॥ ८८३ ॥ सौधर्मेन्द्रवदेषोऽपि, स्थानं चक्राकृति स्फुरत् । विकुळ भोगानेताभिः, सह भुङ्क्ते यथासुखम् ॥ ८८४ ॥
१ पञ्चात्रदेवीनां