________________
415
७४७ ।।
७४८ ॥
७४९ ॥
चत्वारोऽस्य लोकपालाश्चतुर्दिगधिकारिणः । तेषामपि विमानादिस्वरूपं किञ्चिदुच्यते ॥ ७३९ ॥ विमानं तत्र शक्रस्य यत्सौधर्मावतंसकम् । तस्मात् प्राच्यामसंख्येययोजनानामतिक्रमे ॥ ७४० ॥ तत्र सोममहाराजविमानमतिनिर्मलम् । संध्याप्रभाख्यं देवेन्द्रविमानाभं समन्ततः ॥ ७४१ ॥ तत्रोपपात शय्यायामुपपातसभान्तरे । उत्पद्यते सोमराजः, शेषं सर्वं तु पूर्ववत् ॥ ७४२ ॥ अधोभागे विमानस्य, सोमराजस्य राजते । जम्बूद्वीपसमा तिर्यग्लोके सोमाभिधा पुरी ॥ ७४३ ॥ प्रासादपरिपाट्योऽत्र, चतस्रः शेषमुक्तवत् । वैमानिकविमानार्द्धमानमत्रोच्चतादिकम् ॥ ७४४ ॥ शेषाणां लोकपालानामप्येवं स्वस्वसंज्ञया । तिर्यग्लोके राजधान्यः, स्वविमानतले मताः ॥ ७४५ ॥ सुधर्माद्याः सभास्त्वत्र, न सन्तीति जिना जगुः । नैषां विमानोत्पन्नानामिहैताभिः प्रयोजनम् ॥ ७४६ ॥ रोहिणी मदना चित्रा, सोमा चेत्यभिधानतः । चतस्रोऽग्रमहिष्योऽस्य, स्युः सहस्रपरिच्छदाः ॥ देवीसहस्रं प्रत्येकं, विकुर्वितुमपि क्षमाः । पत्नीसहस्राश्चत्वारस्तदेवं सोमभूभृतः ॥ त्यक्त्वा सुधर्मामन्यत्रार्हत्सथ्याशातनाभयात् । सहैताभि: पञ्चविधान्, कामभोगान् भुनक्त्यसौ ॥ शेषाणां लोकपालानामप्येतैरेव नामभिः । चतस्रोऽग्रमहिष्यः स्युरियत्परिच्छदान्विताः ॥ ७५० ॥ सामानिकादयो येऽस्य, ये चैषामपि सेवकाः । तथा विद्युत्कुमाराग्निकुमाराख्याः सयोषितः ॥ ७५१ ॥ मरत्कुमाराः सूर्येन्दुग्रहनक्षत्रतारकाः । सोमाज्ञावर्त्तिनः सर्वे, ये चान्येऽपि तथाविधाः ॥ ७५२ ॥ ग्रहाणां दण्डमुसलशृङ्गाटकादिसंस्थितिः । गर्जितं ग्रहसंचारे, गन्धर्वनगराणि खे ॥ ७५३ ।। उल्कापाताभ्रवृक्षा दिग्दाहा रजांसि धूम्रिका: । सुरेन्द्रधनुरर्के न्दूपरागपरिवेषकाः ॥ ७५४ ॥ प्राचीनादिमहावाता, ग्रामादिदहनादिकाः । जम्बूद्वीपदक्षिणार्द्धे, ये चोत्पातास्तथाविधाः ॥ ७५५ ।। जनप्राणधनादीनां, क्षयास्ते सोमभूभृताम् । तत्सेविनां वा देवानां, नाविज्ञाता न चाश्रुता: ।। ७५६ ॥ विकालकोऽङ्गारकश्च, लोहिताक्षः शनैश्वरः । चन्द्रसूर्यशुक्रबुधबृहस्पतिविधुन्तुदाः ॥ ७५७ ।। भवन्त्यपत्यस्थानीयाः, सोमस्यैते दशापि हि । विकालकादयः सर्वे, ग्रहा एव पुरोदिताः ॥ ७५८ ॥ पल्योपमतृतीयांशयुक्तपल्योपमस्थितिः । सोमराजः सुखं भुङ्क्ते, दिव्यनाट्यादिलालितः ॥ ७५९ ॥ दक्षिणस्यां च सौधर्मावतंसकविमानतः । विमानं वरशिष्टाख्यमस्ति पूर्वोक्तमानयुक् ॥ ७६० ॥ यमस्तत्र महाराजो, राजते राजतेजसा । धर्मराज इति ख्यातो, निग्रहानुग्रहक्षमः ॥ ७६१ ॥ सामानिकादयो येऽस्य, तेषामपि च सेवकाः । ये प्रेतव्यन्तरा ये च तेषामप्यनुजीविनः ॥ ७६२ ॥ तथाऽसुरकुमाराश्च, सर्वे नरकपालका: । कान्दर्पिकाद्यास्ते सर्वे, यमाज्ञावशवर्त्तिनः ॥ ७६३ ॥ जम्बूद्वीपदक्षिणार्द्धे, डमराः कलहाश्च ये । अत्यन्तोद्दामसंग्रामा, महापुरुषमृत्यवः ॥ ७६४ ॥ देशद्रङ्गग्रामकुलरोगाः शीर्षादिवेदनाः । यक्षभूतोपद्रवाश्च ज्वरा एकाहिकादयः ।। ७६५ ।।