SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ 413 नन्वध्यन्येव वज्रेण, कथमेष न ताडित: ? । वज्रवच्चमरेन्द्रोऽपि, नाग्राहि वज्रिणा कथम् ? ॥ ६९९ ॥ नरादिभिस्त्वधः क्षिप्तं, वस्त्वादातुं न शक्यते । सुरैः किं शक्यते येन, वज्रमग्राहि वज्रिणा ? ॥७०० ॥ अत्रोच्यतेअधोनिपतने शीघ्रगतयोऽसुरनाकिनः । ऊर्ध्वमुत्पतने मन्दगतयश्च स्वभावतः ॥७०१ ।। वैमानिकाः पुनरध:पतने मन्दगामिनः । ऊर्ध्वमुत्पतने शीघ्रगतयश्च स्वभावतः ॥ ७०२ ।। वज्रमप्यूर्ध्वगमने, शीघ्रं मन्दमधोगमे । असुरेन्द्राद्धज्रिणस्तु, मन्दगामि द्विधाप्यदः ॥ ७०३ ॥ यावत्क्षेत्रं शक्र एकसमयेनोर्ध्वमुत्पतेत् । वजं द्वाभ्यां तावदेव, चमर: समयैस्त्रिभिः ॥७०४ ॥ अध: पुनर्यावदेकसमयेनासुरेश्वरः । तावद् द्वाभ्यां हरिर्वजं, त्रिभिर्निपतति क्षणैः ॥ ७०५ ॥ निग्रहीतुं ततो मार्ग, नाशक्यतासुरप्रभुः । वज्रेणाधो निपतता, स्वतस्त्रिगुणशीघ्रगः ॥ ७०६ ॥ नाग्राही शक्रेणाप्येष, स्वतो द्विगुणवेगवान् । व्रजं स्वतो मन्दगति, धृतं पृष्ठानुधाविना ॥ ७०७ ॥ सुराः सुख्नेन गृह्णीरन्नधः क्षिप्तं हि पुद्गलम् । यदसौ सत्वरः पूर्वं, पश्चान्मन्दगतिर्भवेत् ॥ ७०८ ॥ पूर्वं पश्चादपि सुरो, महर्द्धिकस्तु सत्वरः । नरादयस्तु तदनु, नाध: पतितुमीशते ॥ ७०९ ॥ एवं च-अन्येषामपि देवानां, यदा विमानवासिनाम् । युद्धं स्यादसुरैः सार्द्ध, भवप्रत्ययवैरतः ॥ ७१०॥ तदा वैमानिका देवाः, काष्ठपर्णतृणादिकम् । शर्कराकणमप्येकमामृशन्ति करेण यत् ॥ ७११ ॥ अचिन्त्यपुण्यात्तत्तेषां, प्राप्य प्रहरणात्मताम् । सुभूमचक्रिणः स्थालमिव प्रहरति द्विषः ॥ ७१२ ॥ तदेतेषां प्रहरणेष्वसत्स्वपि न हि क्षतिः । असुराणां तु नैतादृक्, शक्ति: पुण्यापकर्षतः ॥ ७१३ ॥ नित्यान्येते ततोऽस्त्राणि, वैक्रियाणि च विभ्रति । सस्मया: सुभटंमन्यास्तथाविधनरादिवत् ॥ ७१४ ॥ तथाहुः–'देवासुराणं भंते ! संगामे किं णं तेसिं देवाणं पहरणत्ताए परिणमति ?, गो० ! जं णं देवा तणं वा कटुं वे” त्यादि भगवतीसूत्रे १८-७ । विकुर्वणाशक्तिरपि, वर्त्ततेऽस्य गरीयसी । जम्बूद्धीपद्धयं पूर्णं, यदसौ स्वविकुर्वितैः ॥ ७१५ ॥ वैमानिकैदेवदेवीवृन्दैः सांकीर्ण्यतोऽभितः । ईष्टे पूरयितुं तिर्यगसंख्यान् दीपवारिधीन् ॥ ७१६ ॥ तथाहुः- “सक्के णं देविंदे देवराया जाव केवतियं च णं पभू विउवित्तए ?, एवं जहेव चमरस्स, नवरं दो केवलकल्पे जंबुद्दीवे दीवे, अवसेसं तं चेव” भगवतीसूत्रे । अयं भाव:जम्बूदीपावधिक्षेत्रं, यावच्छक्रविमानत: । तावद् द्विगुणितं भर्तुमीष्टे रूपैर्विकुर्वितैः ॥७१७ ॥ तथा च देवेन्द्रस्तवे [श्लोक - ५२] चमरेन्द्रमाश्रित्य-जाव य जंबुद्दीवो जाव य चमरस्स चमरचंचाओ । असुरेहिं असुरकन्नाहिं अत्थि विसओ भरेउं जे ॥ न पञ्चमाङ्गवृत्तौ तु, सूत्रमेतत्स्फुटीकृतम् । तिर्यक्षेत्रस्यात्र पृथगुक्तत्वाद्भाव्यते त्विति ॥ तदत्र तत्त्वं बहुश्रुता विदन्ति ।
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy