________________
411
एते त्वपायाभावेऽपि, प्रीत्युत्पत्त्यै सुरेशितुः । तथास्थितेश्च निचितकवचा: परितः स्थिताः ॥ ६५२ ॥ धनुरादिप्रहरणग्रहणव्यग्रपाणयः । तूणीरखड्गफलककुन्तादिभिरलङ्कृताः ॥६५३ ॥ एकाग्रचेतसः स्वामिवदनन्यस्तदृष्टयः । श्रेणीभूताः शक्रसेवां, कुर्वते किङ्करा इव ॥६५४ ॥ तथा सप्तास्य सैन्यानि, तत्र तादृक् प्रयोजनात् । नृत्यज्जात्योत्तुङ्गचङ्गतुरङ्गाकारधारिणाम् ॥ ६५५ ॥ शूराणां युद्धसन्नद्धशस्त्रावरणशालिनाम् । निर्जराणां निकुरम्बं, हयसैन्यमिति स्मृतम् ॥६५६ ॥ एवं गजानां कटकं, रथानामपि भास्वताम् । विविधायुधपर्णानामश्वरूपमरुधुजाम् ॥ ६५७ ॥ तथा वृषभदेवानां, सैन्यमुच्छङ्गिणां युधे । उद्भटानां पदातीनां, सैन्यमुग्रभुजोष्मणाम् ॥ ६५८ ॥ एतानि पञ्च सैन्यानि, गतदैन्यानि वज्रिणम् । सेवन्ते युद्धसज्जानि, नियोगेच्छूनि सन्निधौ ॥ ६५९ ॥ शुद्धाङ्गनृत्यवैदग्ध्यशालिनां गुणमालिनाम् । नटानां देवदेवीनां, षष्ठं सैन्यं भजत्यमुम् ॥ ६६० ॥ स्वरमाधुर्यवर्याणां, सैन्यमातोद्यभारिणाम् । गन्धर्वदेवदेवीनां, सप्तमं सेवते हरिम् ॥ ६६१ ॥ एतत्सैन्यद्रयं चातिचतुरं गीतताण्डवे । अविश्रमं प्रयुञ्जानमुपभोगाय वज्रिणः ॥ ६६२ ॥ सप्तानामप्यथैतेषां, सैन्यानां सप्त नायकाः । सदा सन्निहिता: शक्रं, विनयात् पर्युपासते ॥ ६६३ ॥ ते चैवं नामतो वायुरैरावणश्च माठरः । स्याद्दामर्हिरिनैगमेषी श्वेतश्च तुम्बरुः ॥ ६६४ ॥ सप्तापि सेनापतयः स्युरेतैरेव नामभिः । तृतीयस्य पञ्चमस्य, सप्तमस्य सुरेशितुः ॥६६५ ॥ अङ्गीकृत्य द्वादशेन्द्रानानतारणयोरपि । एतन्नामान एवामी, स्थानाङ्गे कथिता जिनैः ॥ ६६६ ॥ पादात्येशस्तत्र हरिनैगमेषीति विश्रुतः । शक्रदूतोऽतिचतुरो, नियुक्तः सर्वकर्मसु ॥ ६६७ ॥ योऽसौ कार्यविशेषेण, देवराजानुशासनात् । कृत्वा मक्षु त्वचश्छेदं, रोमरन्धैर्नखाङ्करैः ॥ ६६८ ॥ संहर्तुमीष्टे स्त्रीगर्भ न च तासां मनागपि । पीडा भवेन्न गर्भस्याप्यसुखं किंचिदुद्भवेत् ॥ ६६९ ॥ तत्र गर्भाशयाद्गर्भाशये योनौ च योनितः । योनेर्गर्भाशये गर्भाशयायोनाविति क्रमात् ॥ ६७० ॥ आकर्षणामोचनाभ्यां, चतुर्भयत्र संभवेत् । तृतीयेनैव भङ्गेन, गर्भं हरति नापरैः ॥ ६७१ ॥ इदं चार्थतः पञ्चमाङ्गे ॥ पत्तिसैन्यपतेरस्य, कच्छाः सप्त प्रकीर्तिताः । कच्छाशब्देन च स्वाज्ञावशवर्तिसुनजः ॥ ६७२ ॥ ईशानायच्युतान्तानामेवं सर्वबिडौजसाम् । पत्तिसैन्यपतेः कच्छाः सप्त सप्त भवन्ति हि ॥ ६७३ ॥ देवास्तवाद्यकच्छायां, स्वेन्द्रसामानिकैः समाः। द्वितीयाद्याः षडन्याश्च, द्विजा द्विजा यथोत्तरम् ॥ ६७४ ॥ यथा सौधर्मेन्द्रहरिनैगमेषितचमूपतेः । स्यादायकच्छा चतुरशीतिदेवसहस्रिका ॥६७५ ॥ तथा यानविमानाधिकारी पालकनिर्जर: । सदा शक्रनियोगेच्छुरास्ते विरचिताञ्जलिः ॥ ६७६ ॥ यदेन्द्रो जिनजन्माधुत्सवेषु गन्तुमिच्छति । तदा वादयते घण्टां, सुघोषां नैगमेषिणा ॥६७७ ॥