SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ 410 तिस्रोऽस्य पर्षदस्तत्राभ्यन्तरा समिताभिधा । तस्यां देवसहस्राणि द्वादशेति जिना जगुः ॥ ६३० ॥ देवीशतानि सप्तास्यां, मध्या चण्डाभिधा सभा । चतुर्दश सहस्राणि देवानामिह पर्षदि ।। ६३१ ।। षट् शतानि च देवीनां, बाह्या जाताभिधा सभा । स्युः षोडश सहस्राणि, पर्षदीह सुधाभुजाम् ।। ६३२ ।। शतानि पञ्च देवीनां, यथाक्रममथोच्यते । आयुः प्रमाणमेतासां, तिसृणामपि पर्षदाम् ॥ ६३३ ॥ अन्तःपर्षदि देवानां पञ्चपल्योपमात्मिका । स्थितिस्तथात्र देवीनां, पल्योपमत्रयं भवेत् ॥ ६३४ ॥ पल्योपमानि चत्वारि, मध्यपर्षदि नाकिनाम् । स्थितिर्देवीनां तु पल्योपमद्वयं भवेदिह ।। ६३५ ।। बाह्यपर्षदि देवानां, पल्योपमत्रयं स्थितिः । एकं पल्योपमं चात्र, देवीनां कथिता स्थितिः ॥ ६३६ ॥ अस्यैवं सामानिकानां, त्रायस्त्रिंशकनाकिनाम् । लोकपालानां तथाग्रमहिषीणामपि ध्रुवम् ॥ ६३७ ॥ भवन्ति पर्षदस्तिस्रः समिताद्या यथाक्रमम् । अच्युतान्तेन्द्रसामानिकादीनामेवमेव ताः ॥ ६३८ ॥ इति स्थानाङ्गसूत्रे ॥ सहस्राण्यस्य चतुरशीतिः सामानिकाः सुराः । ते चेन्द्रत्वं विना शेषैः, कान्त्यायुर्वैभवादिभिः ।। ६३९ ।। समानाः सुरनाथेन, सामानिकास्ततः श्रुताः । अमात्यपितृगुर्वादिवत्संमान्या बिडौजसः ॥ ६४० ॥ स्वामित्वेन प्रतिपन्ना, एतेऽपि सुरनायकम् । भवन्ति वत्सलाः सर्वकार्येषु बान्धवा इव ॥ ६४१ ॥ त्रायस्त्रिशास्त्रयस्त्रिंशद्देवा: स्युर्मन्त्रिसन्निभाः । सदा राज्यभारचिन्ताकर्त्तारः शक्रसंमताः ॥ ६४२ ॥ पुरोहिता इव हिताः, शान्तिकपौष्टिकादिकम् । कुर्वन्तोऽवसरे शक्रं प्रीणयन्ति महाधियः ॥ ६४३ ॥ दोगुन्दकापराह्नाना, महासौख्याञ्चिता अमी । निदर्शनतयोच्यन्ते, श्रुतेऽतिसुखशालिनाम् ॥ ६४४ ॥ तथोक्तं उत्तराध्ययने मृगापुत्रीयाध्ययने – “नंदणे सो उ पासाए, कीलए सह इत्थिए । देवो दोगुंदगो चेव, निच्चं मुइयमाणसो [ अध्य. २१ श्लो. ३] ॥ त्रायस्त्रिंशा देवा भोगपरायणा दोगुंदका इति भण्यन्ते” इत्युत्तराध्ययनावचूर्णौ । साम्प्रतीनास्त्वमी जम्बूद्वीपेऽस्मिन्नेव भारते । पालकसन्निवेशस्थास्त्रयस्त्रिंशन्महर्द्धिकाः ॥ ६४५ ॥ अभूवन् गृहपतयः, सहायास्ते परस्परम् । उग्राचारक्रियासाराः संसारभयभीरवः ॥ ६४६ ॥ प्रपाल्याब्दानि भूयांसि श्रावकाचारमुत्तमम् । आलोचितप्रतिकान्तातिचाराश्चतुराशयाः ॥ ६४७ ॥ मासमेकमनशनं कृत्वा मृत्वा समाधिना । त्रायस्त्रिंशाः समभवन्मान्या वृन्दारकेशितुः ॥ ६४८ ॥ न चैवमेतेभ्य एव, त्रायस्त्रिंशा इति प्रथा । नामधेयं नित्यमेतदव्युच्छित्तिनयाश्रयात् ॥ ६४९ ।। शतानि मन्त्रिणः पञ्च, सन्त्यन्येऽपीन्द्रसंमताः । येषामक्षिसहस्रेण, सहस्राक्षः स गीयते ॥ ६५० ॥ तथोक्तं कल्पसूत्रवृत्तौ— “सहस्सक्खे 'त्ति मन्त्रिपञ्चशत्या लोचनानि इन्द्रसंबन्धीन्येवेति सहस्राक्षः” तथा सहस्राणि चतुरशीतिरात्मरक्षकाः । अमी चात्मानमिन्द्रस्य, रक्षन्तीत्यात्मरक्षकाः ॥ ६५१ ।।
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy