SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ 409 ६१० ॥ इन्द्रयोरथ सौधर्मेशानस्वर्गाधिकारिणोः । स्वरूपमुच्यते किञ्चिन्मत्वा गुरूपदेशतः ॥ ६०६ ॥ तत्रादिमे देवलोके, प्रतरे च त्रयोदशे । मेरोर्दक्षिणतः पञ्च, स्युर्विमानावतंसकाः ।। ६०७ ॥ प्रथमं दिशि पूर्वस्यां, तत्राशोकावतंसकम् । दक्षिणस्यां सप्तपर्णावतंसकमिति स्मृतम् ॥ ६०८ ॥ पश्चिमायां चम्पकावतंसकाख्यं निरूपितम् । उत्तरस्यां तथा चूतावतंसकमुदीरितम् ॥ ६०९ ॥ तेषां चतुर्णां मध्येऽथ, स्यात्सौधर्मावतंसकम् । महाविमानं यत्राऽऽस्ते, स्वयं शक्रः सुरेश्वरः ॥ एतद्योजनलक्षाणि, सार्द्धानि द्वादशायतम् । विस्तीर्णं च परिक्षेपो, योजनानां भवेदिह ॥ ६११ ॥ लक्षाण्येकोनचत्वारिंशद् द्विपञ्चाशदेव च । सहस्राण्यष्टशत्यष्टाचत्वारिंशत्समन्विता ॥ ६१२ ॥ समन्ततोऽस्य प्राकारो, वनखण्डाश्चतुर्दिशम् । प्रासादशेखरो मध्ये, प्रासादपङ्किवेष्टितः ॥ ६१३ ॥ प्रासादात्तत ऐशान्यामुपपातादिका: सभाः । एवं प्रागुक्तमास्थेयं सर्वं विमानवर्णनम् ॥ ६१४ ॥ अत्रोपपातसदने, शय्यायां सुकृताञ्चिताः । उत्पद्यन्ते शक्रतया, क्रमोऽत्र प्राक् प्रपञ्चितः ।। ६१५ ।। यथा हि साम्प्रतीनोऽसौ, सौधर्मनाकनायकः । प्रागासीत्कार्त्तिकः श्रेष्ठी, पृथिवीभूषणे पुरे ॥ ६१६ ।। तेन श्राद्धप्रतिमानां, शतं तत्रानुशीलितम् । ततः शतक्रतुरिति, लोके प्रसिद्धिमीयिवान् ॥ ६१७ ॥ स चैकदा गैरिकेन, मासोपवासभोजिना । दृढार्हतत्वरुष्टेन, नुन्नस्य क्ष्मापतेर्गिरा ॥। ६१८ ॥ गैरिकं भोजयामास, पारणायां नृपालये । ततः स दुष्टो धृष्टोऽसीत्यङ्गुल्या नासिकां स्पृशन् ।। ६१९ ।। जहास श्रेष्ठिनं सोऽपि, गृहे गत्वा विरक्तधीः । जग्राहाष्टसहस्रेण, वणिकपुत्रैः समं व्रतम् ॥ ६२० ॥ अधीतद्वादशाङ्गीको, द्वादशाब्दानि संयमम् । पालयित्वाऽनशनेन, मृत्वा देवेश्वरोऽभवत् ॥ गैरिकस्तापसः सोऽपि, कृत्वा बालतपो मृतः । अभूदैरावणसुरः, सौधर्मेन्द्रस्य वाहनम् ॥ अयं तावत्कल्पवृत्त्याद्यभिप्रायः । भगवतीसूत्राभिप्रायस्त्वयं— हस्तिनागपुरे श्रेष्ठी, कार्त्तिकोऽभून्महर्द्धिकः । सहस्राम्रवने तत्रागतोऽर्हन्मुनिसुव्रतः ॥ ६२३ ॥ कार्त्तिकाद्यास्तत्र पौरा, जिनं वन्दितुमैयरुः । प्रबुद्धः कार्त्तिकः श्रुत्वा, जिनोपदेशमञ्जसा ।। ६२४ ॥ गृहे गत्वा ज्ञातिमित्रस्वजनान् भोजनादिभिः । संतोष्य ज्येष्ठतनये, कुटुम्बभारमक्षिपत् ॥ ६२५ ।। स्वस्वज्येष्ठसुते न्यस्तगृहभारैः समन्ततः । अष्टाधिकसहस्रेणानुगतो नैगमोत्तमैः ।। ६२६ ॥ सहस्रपुरुषोद्वाह्यामारुह्य शिबिकां महैः । मुनिसुव्रतपादान्ते स प्रव्रज्यामुपाददे ।। ६२७ ।। अधीत्य द्वादशाङ्गानि, द्वादशाब्दानि संयमम् । धृत्वा मासमुपोष्यान्ते, सौधर्मनायकोऽभवत् ॥ ६२८ ॥ तथा च सूत्रं - 'इहेव जंबुद्दीवे भारहे वासे हत्थिणाउरे नामं नयरे होत्था' इत्यादि” भगवतीसूत्रे श० १८ उ० २ । ६२१ ॥ ६२२ ॥ एवमुत्पन्नः स शक्रः, प्राग्वत्कृत्वा जिनार्चनम् । सुखमास्ते सुधर्मायां, पूर्वामुखो महासने ॥ ६२९ ।।
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy