________________
406
विमानसंख्यानियमो, विशेषश्च स्थितेरपि । प्रतिप्रतरमासां नो, जानीमोऽसंप्रदायतः ॥ ५५८ ॥ किंतु संभाव्यत एवमधिकाधिकजीविताः । ऊर्ध्वोर्ध्वप्रतरे यावच्चरमे परमायुषः ॥ ५५९ ॥ आहारोच्छ्वाससमयदेहमानादिकं किल । अशेषमुक्त शेषं च, भाव्यमासां सुपर्ववत् ॥ ५६० ॥ तथा— भवनव्यन्तरज्योतिष्कादिदेवव्यपेक्षया । वैमानिकानां सौख्यानि, बहून्युग्रशुभोदयात् ॥ ५६१ ॥ तच्चैवं- चतुर्विधानां देवानां स्यु पुण्यकर्मपुद्गलाः । उत्कृष्टोत्कृष्टतरकोत्कृष्टतमानुभागकाः ॥ ५६२ ॥ आयुः कर्मसहचरा, अनन्तानन्तका अथ । तन्मध्याद्यावता कर्मविभागान् व्यन्तरामराः ॥ ५६३ ॥ अनन्तानपि तुच्छानुभागानब्दशतेन वै । जस्यन्ति मितस्नेहभोज्यवत् क्षुधिता जनाः ॥ ५६४ ॥ कर्मांशांस्तावत एव, जरयन्त्यसुरान् विना । नव नागादयो वर्षशताभ्यां स्निग्धभोज्यवत् ॥ ५६५ ॥ असुरास्तावतः कर्माणून् वत्सरशतैस्त्रिभिः । वत्सराणां चतुःशत्या, ग्रहनक्षत्रतारकाः ॥ ५६६ ॥ पञ्चभिश्च वर्षशतैर्निशाकरदिवाकराः । एकेनाब्दसहस्रेण, सौधर्मेशाननाकिनः ।। ५६७ ।। द्वाभ्यां वर्षसहस्राभ्यां तृतीयतुर्यनाकगाः । त्रिभिः सहसैर्वर्षाणां ब्रह्मलान्तकवासिनः ॥ ५६८ ॥ चतुःसहस्त्र्याऽब्दैः शुक्रसहस्रारभवाः सुराः । वर्षपञ्चसहस्त्र्या चानतादिस्वश्चतुष्कगाः ॥ ५६९ ॥ अधोग्रैवेयका वर्षलक्षेण मध्यमास्तु ते । द्वाभ्यां वत्सरलक्षाभ्यां, लक्षैस्त्रिभिस्तदूर्ध्वगाः ॥ ५७० ॥ चतुर्भिश्च वर्षलक्षैर्विजयादिविमानगाः । पञ्चभिर्वर्षलक्षैश्च सर्वार्थसिद्धनाकिनः ।। ५७१ ।। तुल्यप्रदेशा अप्येवं, क्रमोत्कृष्टानुभागतः । कर्मांशाः स्युश्चिरक्षेप्याः, स्निग्धचक्र्यादिभोज्यवत् ।। ५७२ ।। तथा च सूत्रं — “अस्थि णं भंते ! देवाण अणंते कम्मंसे जे जहण्णेणं एक्केण वा दोहिं तिहिं वा उक्कोसेणं पंचहिं वाससएहिं खवयंति, ? हंता अत्थि” इत्यादि भगवती अष्टादशशतसप्तमोद्देश ॥
ततोऽमीषां शुभोत्कृष्टानुभागकर्मयोगतः । चिरस्थायीनि सौख्यानि, पुष्टान्यच्छिदुराणि च ॥ ५७३ ॥ एवं स्वस्वस्थित्यवधिं, देवा देव्यो यथाकृतम् । प्रायः सुखं कदाचित्तु, दुःखमप्युपभुञ्जते ॥ ५७४ ॥ उक्तं च- “भवणवइवाणमंतरजोइसियवेमाणिया एगंतसायं वेदणं वेदिंति, आहच्च अस्सायं” भगवतीसूत्रे षष्ठशतकदशमोद्देशके ॥ तत्त्वार्थचतुर्थाध्यायटीकायामप्युक्तं- “यदा नाम केनचिन्निमित्तेनाशुभवेदना देवानां प्रादुरस्ति तदाऽन्तर्मुहूर्त्तमेव स्यात्, ततः परं नानुबध्नाति. सद्धेदनापि सततं षाण्मासिकी भवति, ततः परं विच्छिद्यतेऽन्तर्मुहूर्तं ततः पुनरनुवर्त्तते” इति । तथा हि तुल्यस्थितिषु, निर्जरषु परस्परम् । प्रागुत्पन्नाः सुराः पश्चादुत्पन्नभ्योऽल्पतेजसः ॥ ५७५ ॥ पश्चादुत्पन्नाश्च पूर्वोत्पन्नेभ्योऽधिकतेजसः । इत्थं कथञ्चित्स्यात्तेषां जरा कान्त्यादिहानितः ॥ ५७६ ॥ ततस्तेजस्विनो वीक्ष्य, नवोत्पन्नान् परान् सुरान् । वृद्धा यून इवोद्वीक्ष्य, ते खिद्यन्तेऽपि केचन ॥ ५७७ ॥ युद्धादिषु मिथस्तेषां प्रतिपक्षादिनिर्मिता । शस्त्रादिघातजा जातु, देहपीडाऽपि संभवेत् ॥ ५७८ ॥
1