SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ 393 ततः शय्यानिविष्टानां, तेषां चेतस्ययं भवेत् । अभिप्राय: स्फुटः सुप्तोत्थितानामिव धीमताम् ॥ २८३ ॥ कर्तव्यं प्राक्किमस्माभिः, किं कर्त्तव्यं ततः परम् । किं वा हितं सुखं श्रेयः, पारम्पर्यशुभाप्तिकृत् ? ॥ २८४ ॥ तत: स्वस्वामिनामेवमभिप्रायं मनोगतम् । ज्ञात्वा सामानिका देवा, वदन्ति विनयानता: ॥ २८५ ॥ जिनानां प्रतिमा: स्वामिनिह सम्ति जिनालये । अष्टोत्तरशतं चैत्यस्तम्भेऽस्थीनि तथाऽर्हताम् ॥ २८६ ॥ पूज्यानि तास्तानि चात्र, युष्माकं चान्यनाकिनाम् । प्राक् च पश्चाच्च कार्य च, एतन्निःश्रेयसावहम् ॥ २८७ ॥ इहलोके परलोके, हितावाप्तिर्भविष्यति । युष्माकमर्हत्प्रतिमापूजनस्तवनादिभिः ॥ २८८ ॥ वाक्यानि तेषामाक]त्युत्थाय शयनीयतः । निर्यान्ति पूर्वद्वारेणोपपातमन्दिरात्तत्तः ॥ २८९ ॥ हृदं पूर्वोक्तमागत्य, तत्र कृत्वा प्रदक्षिणाम् । प्रविशन्ति च पौरस्त्यतत्रिसोपानकाध्वना ॥ २९० ॥ तत्राचान्ताः शुचीभूताः, सद्योनिर्मितमज्जना: । हूदान्निर्गत्याभिषेकसभामागत्य लीलया ॥ २९१ ॥ प्रदक्षिणीकृत्य पूर्वद्धारा विशन्ति तामपि । तत्र सिंहासने पूर्वाभिमुखास्ते किलासते ॥ २९२ ॥ तत: सामानिकास्तेषामाभियोगिकनिर्जरान् । आकार्याज्ञापयन्त्येवं, सावधाना भवन्तु भोः ॥ २९३ ॥ अस्य न: स्वामिनो योग्यां, गत्वाऽनर्ध्या महीयसीम् । इन्द्राभिषेकसामग्रीमिहानयत सत्वरम् ॥ २९४ ॥ ततस्तेऽपि प्रमुदिताः, प्रतिपद्य तथा वचः । ऐशान्यामेत्य कुर्वन्ति, समुद्घातं च वैक्रियम् ॥ २९५ ॥ द्विस्तं कृत्वा च सौवर्णान्, रौप्यान् रत्नविनिर्मितान् । सुवर्णरूप्यजान् स्वर्णरत्नजान् रूप्यरत्नजान् ॥ २९६ ॥ स्वर्णरूप्यरत्नमयांस्तथा मृत्स्नामयानपि । सहसमष्टाभ्यधिकं, प्रत्येकं कलशानमून् ॥ २९७ ॥ भृङ्गारादर्शकस्थालपात्रिकासुप्रतिष्ठकान् । करण्डकान् रत्नमयान्, चङ्गेरीलॊमहस्तकान् ॥ २९८ ॥ छत्राणि चामराण्येवं, तैलादीनां समुद्गकान् । सहस्रमष्टभिर्युक्तं, तथा धूपकडुच्छकान् ॥ २९९ ॥ एतत्सर्वं विकुळथ, सहजान् विकृतांश्च तान् । गृहीत्वा कलशादी स्ते, निर्गत्य स्वविमानतः ॥ ३०० ॥ गत्वा च पुष्करक्षीरांबुध्योः पद्महूदादिषु । गङ्गादिकास्वापगासु, तीर्थेषु मागधादिषु ॥ ३०१ ॥ तत्रत्यानि पयोमृत्स्नापुष्पमाल्याम्बुजान्यथ । सहस्रशतपत्राणि, सिद्धार्थान् सकलौषधीः ॥ ३०२ ॥ भद्रशालसौमनसादिभ्योऽपि निखिलर्तुजान् । फलप्रसूनसिद्धार्थान्, गोशीर्षचन्दनानि च ॥ ३०३ ॥ समादायाथ संभूय, ते सर्वेऽप्याभियोगिका: । विमानस्वामिनामग्रे, ढौकन्ते नतिपूर्वकम् ॥ ३०४ ॥ सामानिकादयः सर्वे, ततो विमानवासिनः । देवा देव्यश्च कलशैः, स्वाभाविकैर्विकुर्वितैः ॥ ३०५ ॥ अभिषिञ्चन्ति तानिन्द्राभिषेकेण गरीयसा । पुष्पैः सर्वर्तुकैः सर्वोषधीभिरर्चयन्ति च ॥ ३०६ ॥ तेषामिन्द्राभिषेकेऽथ, वर्तमाने मुदा तदा । सुराः सुगन्धाम्बुवृष्ट्या, केचित्प्रशान्तरेणुकम् ॥ ३०७ ॥ केचित्संमृष्टोपलिप्तशुच्यध्वापणवीथिकम् । मञ्चातिमञ्चभृत्केचित्, केऽपि नानोच्छ्रितध्वजम् ॥ ३०८ ॥ आबद्धतोरणं लम्बिपुष्पदामोच्चयं परे । द्वाय॑स्तचन्दनघट, दत्तकुङ्कुमहस्तकम् ॥ ३०९ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy