SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ 392 रिष्टरत्नमये तस्य, पृष्टके शिष्टकान्तिनी । रूप्योत्पन्नदवरकप्रोता च पत्रसंततिः ॥ २६४ ॥ ग्रन्थिर्दवरकस्यादौ, नानामणिमयो भवेत् । न निर्गच्छन्ति पत्राणि, दृढं रुद्धानि येन वै ।। २६५ ।। मषीभाजनमेतस्य, वर्यवैडूर्यरत्नजम् । तथा मषीभाजनस्य, शृङ्खला तपनीयजा ॥ २६६ ॥ मषीपात्राच्छादनं च, वरिष्टरिष्टरत्नजम् । लेखनी स्याद्वज्रमयी, मषी रिष्टमयी भवेत् ॥ २६७ ॥ रिष्टरत्नमया वर्णाः, सुवाचा: पीनवर्त्तुला: । धार्मिको व्यवसायश्च, लिखितस्तत्र तिष्ठति ॥ २६८ ॥ व्यवसायसभायाश्चैशान्यामत्यन्तशोभना । नन्दा पुष्करिणी फुल्लाम्भोजकिञ्जल्कपिञ्जरा ॥ २६९ ॥ उपपातसभावत् स्यात्, सभासूक्तासु पीठिकाः । पूर्वोक्तहूदवन्नन्दापुष्करिण्यपि मानतः ॥ २७० ॥ अस्या नन्दापुष्करिण्या, ऐशान्यामतिनिर्मलम् । बलीपीठं रत्नमयं दीप्यते दीप्रतेजसा ॥ २७१ ॥ वैमानिकविमानानि, किञ्चिदेवं स्वरूपतः । वर्णितानि विशेषं तु, शेषं जानन्ति तीर्थपाः ॥ २७२ ॥ एतेषु स्वर्विमानेषु, योपपातसभोदिता । तत्रोपपातशय्या या, देवदूष्यसमावृता ।। २७३ ॥ सूरिश्रीहीरविजयश्रीकीर्त्तिविजयादिवत् । शुद्धं धर्मं समाराध्य, साधितार्थाः समाधिना ॥ २७४ ॥ साधवः श्रावकास्तस्यां, विमानेन्द्रतया क्षणात् । उत्पद्यन्तेऽङ्गुलासंख्यभागमात्रावगाहनाः ।। २७५ ।। ततश्चान्तर्मुहूर्त्तेन, पञ्चपर्याप्तिशालिनः । द्वात्रिंशद्धर्षतरुणा, इव भोगप्रभूष्णवः ॥ २७६ ।। समन्ततो जय जय, नन्द नन्देतिवादिभिः । देवाङ्गनानां निकरैः, सस्नेहमवलोकिताः ॥ २७७ ॥ स्वाम्युत्पत्तिप्रमुदितैः, सुरैः सामानिकादिभिः । अष्टाङ्गस्पृष्टभूपीठैर्नम्यन्ते भक्तिपूर्वकम् ॥ २७८ ॥ पञ्च पर्याप्तयस्तेषामुक्तास्तीर्थंकरैरिति । यद्भाषाचित्तपर्याप्त्योः, समाप्तौ स्तोकमन्तरम् ॥ २७९ ॥ तदुक्तं राजप्रश्नीयवृत्तौ — “ इदं भाषामनः पर्याप्त्योः समाप्तिकालान्तरस्य प्रायः शेषपर्याप्तिसमाप्तिकालन्तरापेक्षया स्तोकत्वादेकत्वेन विवक्षणमिति 'पंचविहाए पज्जत्तीए पज्जत्तिभावं गच्छई' त्युक्तं ।” एषामुत्पन्नमान्त्राणां, देहा वस्त्रविवर्जिताः । स्वाभाविकस्फाररूपा, अलङ्कारोज्झिता अपि ॥ २८० ॥ ततोऽनेनैव देहेनाभिषेककरणादनु । वक्ष्यमाणप्रकारेणालङ्कारान् दधति ध्रुवम् ॥ २८९ ॥ विरच्यन्ते पुनर्ये तु सुरैरुत्तरवैक्रियाः । ते स्युः समसमुत्पन्नवस्त्रालङ्कारभासुराः ॥ २८२ ॥ तथोक्तं जीवाभिगमसूत्रे—“सोहम्मीसाणदेवा केरिसया विभूसाए प० १, गो० ! दुि पण्णत्ता, तं० – वेउव्वियसरीरा य अवेउव्विसरीरा य, तत्थ णं जे ते वेउब्वियसरीरा ते हारविराइयवच्छा जाव दस दिसाओ उज्जोएमाणा” इत्यादि. 'तत्थ णं जे ते अवेउव्वियशरीरा ते णं आभरणवसणरहिया पगतित्था विभूसाए पण्णत्ता” १ वैक्रिये इन्द्रियादिपर्याप्तीनां समाप्त्यन्तरस्य समयत्वाच्चिन्त्यमेतत्, अत एवाभयदेवैः हेतुविशेषो न निरदेशि । अनभिसन्धितभाषाऽभावेनैक्यम् ।
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy