SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ 394 ३१७ ॥ केचित्पञ्चवर्णपुष्पोपचारचारुभूतलम् । दग्धकृष्णागुरुधूपधूमैरन्यैः सुगन्धितम् ॥ ३१० ॥ तत्तद्विमानं कुर्वन्ति, परे नृत्यन्ति निर्जराः । हसन्ति केचिद्गायन्ति, तूर्याणि वादयन्ति च ॥ ३११ ॥ केचिद्धर्षन्ति रजतस्वर्णरत्नवराम्बरैः । वज्रः पुष्पैर्माल्यगन्धैर्वासैश्चाभरणैः परे ॥ ३१२ ॥ केचिद्गर्जन्ति षन्ते, भूमिमास्फोटयन्ति च । सिंहनादं विदधते, विद्युद्दृष्ट्यादि कुर्वते ॥ ३१३॥ हक्कारैरथ बूत्कारैर्वल्गनोच्छलनादिभिः । स्वाम्युत्पत्तिप्रमुदिताश्चेष्टन्ते बहुधा सुराः ॥ ३१४ ॥ अभिषिच्योत्सवैरेवं, सुराः स्तुवन्ति तानिति । चिरं जीव चिरं नंद, चिरं पालय नः प्रभो ॥ ३१५ ॥ विपक्षपक्षमजितं, जय दिव्येन तेजसा । जितानां सुहृदां मध्ये, तिष्ठ कष्टविवर्जितः ॥ ३१६ ॥ सुरेन्द्र इव देवानां ताराणामिव चन्द्रमाः । नराणां चक्रवर्त्तीव, गरुत्मानिव पक्षिणाम् ॥ विमानस्यास्य देवानां, देवीनामपि भूरिशः । पल्योपमसागरोपमाणि पालय वैभवम् ॥ ३१८ ॥ इत्येवमभिषिक्तास्तेऽभिषेकभवनात्ततः । निर्गत्य पूर्वद्वारेण, यान्त्यलङ्कारमन्दिरम् ॥ ३१९ ॥ प्रदक्षिणीकृत्य पूर्वद्वारेण प्रविशन्ति तत् । सिंहासने निषीदन्ति तत्र ते पूर्वदिग्मुखाः ॥ ३२० ॥ ततः सामानिका देवा, वस्त्रभूषासमुद्गकान् । शाश्वतान् ढौकयन्त्युद्यद्रत्नरश्मिकृताद्भुतान् ॥ ३२१ ॥ ततस्ते प्रथमं चारुवस्त्ररूक्षितविग्रहाः । सुवर्णखचितं देवदूष्यं परिदधत्यथ ।। ३२२ ।। हारमेकावलिं रत्नावलीं मुक्तावलीमपि । केयूरकटकस्फाराङ्गदकुण्डलमुद्रिकाः ॥ ३२३ ॥ ततोऽलङ्कृतसर्वाङ्गा, मौलिभ्राजिष्णुमौलयः । चारुचन्दनक्लृप्ताङ्गरागास्तिलकशालिनः ॥ ३२४ ॥ स्रक्केशवस्त्राभरणैरलङ्कारैश्चतुर्विधैः । संपूर्णप्रतिकर्माण, उत्तिष्ठं त्यासनात्ततः ।। ३२५ ।। अलङ्कारगृहात्पूर्वद्वारा निर्गत्य पूर्ववत् । व्यवसायसभां प्राच्यद्वारेण प्रविशत्यमी ॥ ३२६ ॥ तत्र सिंहासने स्थित्वा, सामानिकोपढौकितम् । पुस्तकं वाचयित्वाऽस्मात्, स्थितिं जानन्ति धार्मिकीम् ॥ ३२७ ॥ सिंहासनादथोत्थाय, व्यवसायनिकेतनात् । निर्गत्य प्राग्दिशा नन्दापुष्करिण्यां विशन्ति च ॥ ३२८ ॥ तत्राचान्ताः शुचीभूता, धौतहस्तक्रमाः क्रमात् । रौप्यं भृङ्गारमम्भोभिः प्रपूर्य दधतः करे ॥ ३२९ ॥ नानापद्मान्युपादाय, पुष्करिण्या निरीय च । सिद्धायतनमायान्ति, सिद्धायतिनवोदयाः ॥ ३३० ॥ ततस्ताननुगच्छन्ति, देवाः सामानिकादयः । देवपूजार्हपुष्पादिवस्तुसंपूर्णपाणयः ॥ ३३१ ॥ अथाप्सरोगीतमिश्रातोद्यनादभृताम्बराः । महासमृद्ध्या सिद्धानां सदने प्रविशन्ति ते ॥ ३३२ ॥ देवच्छन्दकमागत्य, श्रीजिनार्चावलोकने । प्रणमय्य शिरः सुष्ठु, नमन्त्यञ्जलिपूर्वकम् ॥ ३३३ ॥ ततो लोमहस्तकेन, प्रमार्ज्य श्रीमदर्हताम् । अर्चाः सुगन्धिभिर्नीरैः, स्नपयन्ति यथाविधि ॥ ३३४ ॥ तत्र यद्यपि कुन्थ्वादिजन्तवो न तथाप्यसौ । प्रमार्जनादियतनापूर्विकैवार्हतक्रिया ॥ ३३५ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy