________________
24
इदं च योनीनां त्रिधा त्रैविध्यं स्थानाङ्गतृतीयस्थाने ॥
आचाराङ्गवृत्तौ तु शुभाशुभभेदेन योनीनामनेकत्वमेवं गाथाभिः प्रदर्शितम्—
सीआदीजोणीओ, चउरासीती अ सयसहस्सेहिं । असुहाओ य सुहाओ, तत्थ सुहाओ इमा जाण ॥ अस्संखाउ मणुस्सा, राइसरसंखमादिआऊ । तित्थयरनामगोअं, सव्वसुहं होइ नायव्वं ॥ तत्थविय जाइसंपन्नाइ सेसाओ होंति असुहाओ । देवेसु किव्विसाइ, सेसाओ होंति उ सुहाओ ॥ पंचेंदियतिरिए हयगयरयणा हवंति उ सुहाओ । सेसाओ असुहाओ सुहवन्नेगिंदियादीया || देविंदचक्कवट्टित्तणाइं मोत्तुं च तित्थयरभावं । अणगारभावियाविय, सेसाओ अनंतसो पत्ता ॥ इति योनिस्वरूपम् ॥ ४ ॥
कुलानि योनिप्रभवान्याहुस्तानि बहून्यपि । भवन्ति योनावेकस्यां नानाजातीयदेहिनाम् ॥ ६१ ॥ कृमिवृश्चिककीटादिनानाक्षुद्राङ्गिनां यथा । एकगोमयपिण्डान्तः, कुलानि स्युरनेकशः ॥ ६२ ॥ कोट्येका सप्तनवतिर्लक्षाः सार्धा भवन्ति हि । सामान्यात्कुलकोटीनां, विशेषो वक्ष्यतेऽग्रतः ॥ ६३ ॥ इति योनिकुलस्वरूपं ॥ ५ ॥ तत्संवृतत्वादि च ॥ ६ ॥ भवस्थितिस्तद्भवायुर्द्विविधं तच्च कीर्त्तितम् । सोपक्रमं स्यात्तत्राद्यं द्वितीयं निरुपक्रमम् ॥ ६४ ॥ कालेन बहुना वेद्यमप्यायुर्यत्तु भुज्यते । अल्पेनाध्यवसानाद्यैरागमोक्तैरुपक्रमैः ॥ ६५ ॥ आयुः सोपक्रमं तत्स्यादन्यद्वा कर्म तादृशम् ॥ यद् बंधसमये बद्धं, श्लथं शक्यापवर्तनम् || ६६ ।। दत्ताग्निरेकतो रज्जुर्यथा दीर्घीकृता क्रमात् । दह्यते संपिण्डिता तु सा झटित्येकहेलया ॥ ६७ ॥ यत्पुनर्बन्धसमये, बद्धं गाढनिकाचनात् । क्रमवेद्यफलं तद्धि, न शक्यमपवर्त्तितुम् ॥ ६८ ॥ क्षीयतेऽध्यवसानाद्यैर्यैः स्वोत्थै: स्वस्य जीवितम् । परैश्च विषशस्त्राद्यैस्ते स्युः सर्वेऽप्युपक्रमाः ।। ६९ ।। यदाहुः-अज्झवसाणनिमित्ते आहारे वेयणापराघाए । फासे आणापाणू सत्तविहं जिज्झए आउं ।। [ बृहत्संग्रहणी गाथा. ३३७] त्रिधा तत्राध्यवसानं, रागस्नेहभयोद्भवम् । व्यापादयन्ति रागाद्या, अप्यत्यन्तविकल्पिताः ॥ ७० ॥ यथा प्रपापालिकाया, युवानमनुरागतः । पश्यन्त्याः क्षीणमायुर्यत्कामस्यान्त्या दशा मृतिः ॥ ७१ ॥ यतः — चिंतेइदट्टुमिच्छड़ दीहं नीससइ तह जरे दाहे । भत्तअरोयण मुच्छा उम्माय न याणई मरणं ॥ कस्याश्चित् सार्थवाह्याश्च विदेशादागते प्रिये । मित्रैः स्नेहपरीक्षार्थं, विपन्ने कथितेऽथ सा ॥ ७२ ॥ सार्थवाही विपन्नैव, सार्थवाहोऽपि तां मृताम् । श्रुत्वा तत्संगमायेव, तूर्णं स्नेहाद् व्यपद्यत ॥ ७३ ॥ भयाद्यथा वासुदेवदर्शनात् सोमिलो द्विजः । हत्वा गजसुकुमारं, नगरीमाविशन् मृतः ॥ ७४ ॥ निमित्ताद्विषशस्त्रादेराहाराद्बहुतोऽल्पतः । स्निग्धतश्चास्निग्धतश्च, विकृतादहितावहात् ॥ ७५ ॥ शूलादेर्वेदनायाश्च, गर्त्ताप्रपतनादिकात् । पराघातात्स्पर्शतश्च त्वग्विषादिसमुद्भवात् ॥ ७६ ॥