________________
तथा चव्यक्तितोऽसंख्यभेदास्ताः, संख्याऱ्या नैव यद्यपि । तथापि समवर्णादिजातिभिर्गणनां गताः ॥४४॥
तथोक्तं प्रज्ञापनावृत्तौ-केवलमेव विशिष्टवर्णादियुक्ताः संख्यातीताः स्वस्थाने व्यक्तिभेदेन योनयः । जातिं अधिकृत्य एकैव योनिर्गण्यते । लक्षाश्चतुरशीतिश्च, सामान्येन भवन्ति ताः । विशेषात्तु यथास्थानं, वक्ष्यन्ते स्वामिभावतः ॥ ४५ ॥ किं च-संवृता विवृता चैव, योनिर्विवृतसंवृता । दिव्यशय्यादिवद्धस्त्राद्यावृता तत्र संवृता ॥ ४६॥ तथा विस्पष्टमनुपलक्ष्यमाणापि संवृता । विवृता तु स्पष्टमुपलक्ष्या जलाशयादिवत् ॥ ४७ ॥ उक्तोभयस्वभावा तु, योनिर्विवृतसंवृता । बहिर्दश्याऽदृश्यमध्या, नारीगर्भाशयादिवत् ॥४८॥ तृतीययोनिजा: स्तोकास्ततो द्वितीययोनयः । असंख्यजास्ततोऽन्तगुणिताः स्युरयोनयः ॥४९॥ तेभ्योऽप्यनन्तगुणिताः, ख्याता: प्रथमयोनयः । एवं शीतसचित्तादिष्वप्यल्पबहुतोहाताम् ॥ ५० ॥ शीता चोष्णा च शीतोष्णा, तत्तत्स्पर्शान्वयात् त्रिधा । सचित्ताऽचित्तमिश्रेति, भेदतोऽपि त्रिधा भवेत् ॥ ५१ ॥ जीवप्रदेशैरन्योऽन्यानुगमेनोररीकृता । जीवद्देहादि: सचित्ता, शुष्ककाष्ठादिवत् परा ॥ ५२ ॥ अत एवाङ्गिभिः सूक्ष्मैस्त्रैलोक्ये निचितेऽपि हि । न तत्प्रदेशैर्योनीनामचित्तानां सचित्तता ॥ ५३॥ सचित्ताचित्तरूपा तु, मिश्रा योनिः प्रकीर्तिता । नृतिरश्चां यथा योनौ, शुक्रशोणितपुद्गला: ॥ ५४ ॥ आत्मसादिहिता ये स्युस्ते सचित्ता: परेऽन्यथा । सचित्ताचित्तयोगे तद्योनेमिश्रत्वमाहितम् ॥ ५५ ॥
योषितां किल नाभेरधस्तात् शिराद्धयं पुष्पमालावैक्ष्यकाकारमस्ति । तस्याधस्तात् अधोमुखसंस्थितकोशाकारा योनिः । तस्याश्च बहिः चूतकलिकाकृतयो मांसमञ्जों जायन्ते । ता: किल असृक्स्यन्दित्वादृतौ सवन्ति । तत्र केचिदसृजो लवा: कोशाकारकां योनिमनुप्रविश्य सन्तिष्ठन्ते, पश्चात् शुक्रसंमिश्रांस्तानाहारयन् जीवः तत्रोत्पद्यते । तत्र ये योन्या आत्मसात् कृताः ते सचिताः, कदाचित् मिश्रा इति । ये तु न स्वरूपतामापादिता: ते अचित्ताः । अपरे वर्णयन्ति असृक् सचेतनं शुक्रमचेतनं इति । अन्ये ब्रुवते शुक्रशोणितम् अचित्तं योनिप्रदेशाः सचित्ता इत्यत
योनिर्मिश्रेति तु तत्त्वार्थवृत्तौ द्वितीयेऽध्याये ॥ योनिस्त्रिधा मनुष्याणां, शङ्कावर्त्तादिभेदतः । यस्यां शङ्ख इवावर्त्तः, शङ्कावर्ता तु तत्र सा ॥ ५६ ॥ कूर्मोन्नता भवेद्योनिः, कूर्मपृष्ठमिवोन्नता । वंशीपत्रा तु संयुक्तवंशीपत्रदयाकृतिः ॥५७ ॥ स्त्रीरत्नस्य भवेच्छङ्कावर्ता सा गर्भवर्जिता । व्युत्क्रामन्ति तत्र गर्भा, निष्पद्यन्ते न ते यतः ॥ ५८ ॥ अतिप्रबलकामाग्नेविलीयन्ते हि ते यथा । कुरुमत्या करस्पृष्टोऽप्यद्रवल्लोहपुत्रकः ॥ ५९॥ तथा च प्रज्ञापनायाम् । संख्यावत्ताणं जोणी इत्थिरयणस्स । अर्हच्चक्रिविष्णुबलदेवाम्बानां द्वितीयिका । तृतीया पुनरन्यासां, स्त्रीणां योनिः प्रकीर्तिता ॥ ६०॥