SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ 388 व्यवहारस्त्वहोरात्रादिकोऽत्रत्यव्यपेक्षया । तत एव च तत्रत्या, गतं कालं विदन्ति न ॥ १७० ॥ चन्दनागुरुचन्द्रेणमदकश्मीरजन्मनाम् । यूथिकाचम्पकादीनां, पुष्पाणां च समन्ततः ॥ १७१ ॥ यथा विकीर्यमाणानां, सौरभ्यमिव जृम्भते । घ्राणाघ्राणकरं पीयमानमुत्फुल्लनासिकैः ॥ १७२ ॥ ततोऽपीष्टतरस्तेषां, विमानानां स्वभावतः । स्वाभाविकः परिमल:, पुष्णाति परमां मुदम् ॥ १७३ ॥ रूतबूरनवनीतशिरीषकुसुमादितः । तेषामतिमृदुः स्पर्शः, स्वाभाविकः सनातनः ॥ १७४ ॥ चतुर्दिशं विमानेभ्यस्तेभ्यः पञ्चशतोत्तराः । चत्वारो वनखण्डाः स्यु नावृक्षालिमण्डिताः ॥ १७५ ॥ प्राच्यामशोकविपिनं, याम्यां सप्तच्छदाभिधम् । प्रतीच्यां चम्पकवनमुदगाम्रवणं तथा ॥ १७६ ॥ प्रत्येकं वनखण्डास्ते, प्राकारेण विभूषिताः । पञ्चवर्णमणितृणवरेण्यसमभूमयः ॥ १७७ ॥ सरस्यो वापिकाचैषु, पुष्करिण्यश्च दीर्घिकाः । रूप्यकूलास्तपनीयतला: सौवर्णवालुकाः ॥ १७८ ॥ जात्यासवघृतक्षीरक्षोदस्वादूदकाञ्चिताः । क्रीडदप्सरसां वक्त्रैः, पुनरुक्तीकृताम्बुजाः ॥ १७९ ॥ चतुर्दिशं त्रिसोपानप्रतिरूपकराजिताः । विभान्ति तोरणैश्छत्रातिच्छत्रैश्च ध्वजैरपि ॥ १८० ॥ तासु तासु पुष्करिण्यादिषु भान्ति पदे पदे । क्रीडाऱ्या मण्डपा: शैला, विविधान्दोलका अपि ॥ १८१ ॥ वैमानिका यत्र देवा, देव्यश्च सुखमासते । प्रायः सदा भवधारणीयाङ्गेनारमन्ति च ॥ १८२ ॥ तत्र क्रीडामण्डपादौ, हंसासनादिकान्यथ । आसनानि भान्ति तेषां, भेदा द्वादश ते त्वमी ॥ १८३ ॥ हंसे को, गरुडे, ओणय पणए य दीह भद्दे य । पक्खी मयरे पउमे सीह दिसासोत्थि बारसमे ॥ वनखण्डेषु तेष्वेवं, राजन्ते जातिमण्डपा: । यूथिकामल्लिकानागवल्लीद्राक्षादिमण्डपाः ॥ १८४ ॥ आस्थानप्रेक्षणस्नानालारादिगृहाण्यपि । शोभन्ते मोहनगृहाः, सुरतार्थं सुधाभुजाम् ॥ १८५ ॥ शिलापट्टा विभान्त्येषु, मण्डपेषु गृहेषु च । हंसक्रौञ्चादिसंस्थाना, नानारत्नाविनिर्मिताः ॥ १८६ ॥ तेषु वैमानिका देवा, देव्यश्च सुखमासते । तिष्ठन्ति शेरते स्वैरं, विलसन्ति हसन्ति च ॥ १८७ ॥ सुकृतानां प्राक्कृतानां, भूयसां भुञ्जते फलम् । शमयन्त इव प्राच्यतपःसंयमजं श्रमम् ॥ १८८ ॥ मध्येवनमथैकैकः, प्रासादस्तत्र तिष्ठति । वनाधिकारी प्रत्येकं, सुरो वनसमाभिधः ॥ १८९ ॥ एवमेषां विमानानां, बहिर्भागो निरूपितः । अन्तर्भागो विमानानां, यथाऽऽम्नायमथोच्यते ॥ १९० ॥ मध्यदेशे विमानानामुपकार्या विराजते । एषा च राजप्रासादावतंसकस्य पीठिका ॥ १९१ ॥ १ नारकाणामपि सूर्यादेरुदयायभावः, नृलोकबहि:स्थानां तिरक्षामपि, परं तेषां न गतस्य कालस्याज्ञानं ततः सुखप्राचुर्यमेव गतकालस्याज्ञानतायाः कारणमुचितं, व्यन्तराणामपि 'तहिं देवा वंतरिये' त्यादिना तथोक्तेः । २. वनखण्डादिषु भवधारणीयेन देवानां स्थितिरित्येवंविधस्पष्टोल्लेखाभावात् विरुद्धलेखस्यापि चाभावात् प्राय इत्युक्तिः ।
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy