SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ 387 कामं कामावर्तमेव, कामप्रभमथापरम् । कामकान्तं कामवर्णं, कामलेश्यं ततः परम् ॥ १५१ ॥ कामध्वजं कामसितं, कामकूटं भवेत्परम् । कामशिष्टं तथा कामोत्तरावतंसकाभिधम् ॥ १५२ ॥ किञ्चिदेषां विमानानां, मध्ये मिन्वन् विगाहते । क्रमैस्तृतीयैः षण्मास्या, किञ्चित्तु नावगाहते ॥ १५३ ॥ विजयं वैजयन्तं च, जयन्तमपराजितम् । विमानं किञ्चिदप्येषु, मिन्वन्नवावगाहते ॥ १५४ ॥ षड्भिर्मासैः क्रमैस्तुयैः, सचातुर्यः स निर्जरः । मानमेवं विमानानामुक्तं वैमानिकार्चितैः ॥ १५५ ॥ तथा च तद्ग्रंथ:-“अत्थि णं भंते ! विमाणाई सोत्थियाइं जाव सोत्थोत्तरवडिंसयाई ?, हंता अत्थि, ते णं भंते ! विमाणा के महालया प० ?, गो० ! जावइयं च णं सूरिए उदेइ जावइअं च णं सूरिए अत्थमेड़ एवइयाइं तिन्नि ओवासंतराइं अत्थेगइयस्स देवस्स एगे विक्कमे सिया, से णं देवे ताए उक्किट्ठाए तुरियाए जाव दिवाए देवगतीए विईवयमाणे २ जाव एगाहं वा दुयाहं वा उक्कोसेणं छम्मासे वीईवएज्जा, अत्थेगइयं विमाणं विईवइज्जा, अत्थेगइयं विमाणं नो विईवइज्जा," इत्यादि,” । कस्मिन्नमी देवलोके, विमानाः स्वस्तिकादयः । विजयादीन् विना सम्यगेतन्न ज्ञायतेऽधुना ॥ १५६ ॥ ननु चण्डादिगतिभिः, षण्मास्या तादृशैः क्रमैः । न केषाञ्चिद्धिमानानां, पारं यान्ति सुरा यदि ॥ १५७ ॥ तद् द्रुतं जिनजन्मादिकल्याणकोत्सवार्थिनः । तस्मिन्नेव क्षणे तत्तत्स्थानमायान्त्यमी कथम् ? ॥ १५८ ॥ अत्रोच्यते-गतिक्रमाविमायुक्तौ, पल्योपमादिपल्यवत् । विमानमानज्ञानाय, कल्पितौ न तु वास्तवौ ॥ १५९॥ वास्तवी तु गतिर्दिव्या, दिव्यः क्रमच वास्तव: । अत्यन्तसत्वरतरौ, तथा भवस्वभावतः ॥ १६० ॥ ततश्च जिनजन्मादिप्रमोदप्रचयोत्सुकाः । सुरा अचिन्त्यसामर्थ्यादत्यन्तं शीघ्रगामिनः ॥ १६१ ॥ अच्युतादिककल्पेभ्योऽभ्युपेत्य प्रौढभक्तयः । स्वं स्वं कृतार्थयंत्यर्हत्कल्याणकोत्सवादिभिः ॥ १६२ ॥ इदृशानि विमानानि, महान्त्यायद्वितीययोः । स्वर्गयोः पञ्चवर्णानि, विराजन्ते प्रभाभरैः ॥ १६३ ॥ जात्याञ्जनमयानीव, स्युर्मचकानि कानिचित् । इन्द्रनीलरत्नमयानीव नीलानि कानिचित् ॥ १६४ ॥ पद्मरागमयानीव, रक्तवर्णानि कान्यपि । स्वर्णपीतरत्नमयानीव पीतानि कानिचित् ॥ १६५ ॥ कानिचिच्छुक्लवर्णानि, क्लृप्तानि स्फटिकैरिव । सर्वाणि नित्योद्योतानि, भासुराणि प्रभाभरैः ॥ १६६ ॥ यथा निरभ्रनभसि, मध्याहेऽनावृतस्थले । इह प्रकाश: स्यात्तेषु, ततः स्फुटतरः सदा ॥ १६७ ॥ तम:कणेन न कदाप्येषु स्थातुं प्रभूयते । संशयेनेव चेतस्सु, केवलज्ञानशालिनाम् ॥ १६८ ॥ अहोरात्रव्यवस्थापि, न भवेत्तेषु कर्हिचित् । दुरवस्थेव गेहेषु, जाग्रत्पुण्यौघशालिनाम् ॥ १६९ ॥ १ केषाश्चित् समवायाङ्गोक्तस्थित्यनुसारेण स्यात् निर्णयः परं न यथावदित्येवमुल्लेखः । २ गत्यनुमानेन विपानमानज्ञापनायैतत्, वास्तव्यदेवगतेस्तु मानस्य विमानमानवत् ज्ञेयतैव, न तु निश्चितता। ३. चेतो ज्ञानमत्र, तेन केवलिना नोसंज्ञिनोअसंज्ञित्वेऽपि न विरोधः ।
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy