________________
386
१२६ ॥
१३० ॥
१३१ ॥
१३२ ॥
१३३ ॥
१३४ ॥
उदयास्तान्तरे भानोः, सप्तभिर्गुणिते भवेत् । दिव्यः क्रमस्तृतीयोऽयं, प्रौढः पूर्वोदितद्वयात् ॥ १२४ ॥ षट् लक्षाण्येकषष्टिश्च सहस्राणि शतानि षट् । षडशीतिर्योजनानां चतुःपञ्चाशदंशकाः ॥ १२५ ॥ अर्कोदयास्तान्तरेऽथ, नवभिर्गुणिते सति । एष दिव्यः क्रमस्तुर्यः स्यान्महान् प्राक्तनत्रयात् ॥ अर्ध्यार्द्धान्यष्ट लक्षाणि, योजनानां शतानि च । सप्तैव चत्वारिंशानि, कलाश्चाष्टादशोपरि ॥ १२७ ॥ चण्डा चपला जवना, वेगा चेति यथोत्तरम् । चतस्रो दिव्यगतयः, शीघ्र शीघ्रतराः स्मृताः ॥ १२८ ॥ केचिद्वेगाभिधानां तु तुरीयां मन्वते गतिम् । नाम्ना जवनतरिकामभिन्नां च स्वरूपतः ॥ १२९ ॥ कस्याप्यथ विमानस्य, पारं प्राप्तुमुपस्थिताः । शास्त्रस्येव प्राप्तरूपाश्चत्वारो युगपत्सुराः ॥ एकस्तस्य विमानस्य, मिनोति तत्र विस्तृतिम् । आद्यक्रमेणाद्यगत्या, षण्मासान् यावदश्रमम् ॥ द्वितीयः पुनरायामं, तस्य मातुमुपस्थितः । क्रमैर्द्वितीयजातीयैर्गत्याऽपि चपलाख्यया ॥ तृतीयो मध्यपरिधिं, मिमीते मतिमान् सुरः । क्रमैस्तृतीयजातीयैर्गच्छन् गत्या तृतीयया ॥ तुर्यस्तु बाह्यपरिधिं, मिमीषुरन्तिमैः क्रमैः । विमानमभितो बंभ्रमीति गत्या तुरीयया ॥ मिन्वन्त एवं षष्मासान्, येषां पारं न ते गताः । सौधर्मादिषु सन्त्येवंविधाः केचिद्धिमानकाः ॥ १३५ ॥ अथ प्रकारान्तरेण, परिमाणं निरूप्यते । सौधर्मादिविमानानामनुत्तराश्रयावधि ॥ १३६ ॥ क्रमैः प्रथमजातीयैराद्यस्वर्गचतुष्टये । विष्कंभं चण्डया गत्याऽऽयामं चपलया पुनः ॥ १३७ ॥ जवनयाऽन्तः परिधिं, बाह्यं गत्या च वेगया । मिनुयान्निर्जरः कश्चिद्धिमानमतिकौतुकी ॥ १३८ ॥ अच्युतान्तेषु चाष्टासु, व्यासादीन्मिनुयात्क्रमात् । क्रमैर्द्वितीयजातीयैराद्यादिगतिभिर्युतैः ॥ १३९ ॥ ग्रैवेयकेषु नवसु, विष्कम्भादीन्मिनोति सः । क्रमैस्तृतीयजातीयैश्चतुर्गतियुतैः क्रमात् ॥ १४० ॥ विजयादिविमानेषु, चतुर्ष्वपि मिनोत्यसौ । विष्कम्भादिक्रमैस्तुर्यैश्चतुर्गतिसमन्वितैः ॥ १४१ ॥ विमानमेकमप्येष, मासै षड्भिरपि स्फुटम् । पूर्णं न गाहते सन्ति, विमानानीदृशान्यपि ॥ १४२ ॥ जीवाभिगमसूत्रे तु, भेदांश्चण्डादिकान् गतेः । व्यासादिचाविवक्षित्वा, विमानमानमीरितम् ॥ १४३ ॥ तथाहि —स्वस्तिकं स्वस्तिकावर्तं, स्वस्तिकप्रभमित्यपि । तुर्यं स्वस्तिककान्ताख्यं, परं स्वस्तिकवर्णकम् ॥ १४४ ॥ षष्ठं स्वस्तिकलेश्याख्यं, सप्तमं स्वस्तिकध्वजम् । अष्टमं स्वस्तिकसितं, स्वस्तिककूटमित्यथ ॥ १४५ ॥ ततः स्वस्विकशिष्टाख्यं, विमानं दशमं भवेत् । एकादशं स्वस्तिकोत्तरावतंसकमीरितम् ॥ १४६ ॥ षड्भिर्मासैः क्रमैराद्यैर्मिन्वानो नावगाहते । एषां मध्ये विमानानां किञ्चित्किञ्चित्तु गाहते ॥ १४७ ॥ अर्चि तथार्चिरावर्त्तमर्चि: प्रभ मथापरम् । अर्चि: कान्त मर्चिर्वर्ण मर्चिर्लेश्यं तथापरम् ॥ १४८ ॥ अर्चिर्ध्वज मर्चि: सित मर्चि: कूटं ततः परम् । अर्चिः शिष्ट मर्चिरुत्तरावतंसकमन्तिमम् ॥ १४९ ॥ किञ्चिद्धिमानेष्वेतेषु, मिन्वन्नैवावगाहते । क्रमैर्द्वितीयैः षण्मास्या, किञ्चित्पुनर्विगाहते ॥ १५० ॥