SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ 384 लक्षाण्येकत्रिंदशदष्टानवतिश्च सहस्रका: । बै शते विनवत्याढ्ये, इह पुष्पावकीर्णकाः ॥ ७६ ॥ एषां योगे तु पूर्वोक्ता, लक्षा द्वात्रिंशदेव ते । ईशानेऽप्यथ वृत्तानामष्टत्रिंशं शतद्वयम् ॥ ७७ ॥ त्रिचतुष्कोणसंख्या तु, सौधर्मवद्भवेदिह । अष्टादशोत्तराण्येवं, शतानि द्वादशाखिलाः ॥ ७८ ॥ पुष्पावकीर्णकानां तु, लक्षाणां सप्तविंशतिः । सहस्राण्यष्टनवतियशीतिः सप्तशत्यपि ॥ ७९ ॥ लक्षाण्यष्टाविंशतिर्या, सर्वसंख्या पुरोदिता । एषां योगेन सा प्राज्ञैर्भावनीया बहुश्रुतैः ॥ ८०॥ तत्रापिसौधर्मेन्द्राविमानेभ्य, ईशानस्य सुरेशितुः । विमाना उच्छ्रिताः किञ्चित्प्रमाणतो गुणैरपि ॥ ८१ ॥ यत्तु पञ्चशतोच्चत्वं, प्रासादानां द्वयोरपि । स्थूलन्यायात्तदुदितं, ततस्तन्न विरुध्यते ॥ ८ ॥ वस्तुतः सौधर्मगतप्रासादेभ्य: समुन्नताः । ईशानदेवलोकस्य, प्रासादाः सुंदरा अपि ॥ ८३ ॥ यथा करतले कश्चिन्निम्नः कश्चित्तथोन्नतः । देशस्तथा विमानानामेनयोनिम्नतोन्नती ॥८४ ॥ तथाऽऽहुः-“सक्कस्स णं भंते ! देविंदस्स देवरण्णो विमाणेहिंतो ईसाणस्स देविंदस्स देवरण्णो विमाणा ईसिं उच्चयरा ईसिं उन्नययरा” इत्यादि भगवतीशतक ३ । १ उ० वृ० । इदमेव मनसि विचिंत्य तत्त्वार्थभाष्यकारैरुक्तं—“सौधर्मस्य कल्पस्योपरि ऐशान: कल्पः, ऐशास्योपरि सनत्कुमारः, सनत्कुमारस्योपरि माहेन्द्र इत्येवमासर्वार्थसिद्धा” दिति । [अध्या. ४ सूत्र. २०] वृत्ताः स्युर्वलयाकारास्त्र्यस्राः शृङ्गाटकोपमाः । भवन्त्यक्षाटकाकाराश्चतुरस्रा विमानकाः ॥ ८५ ॥ ये तु पुष्पावकीर्णाख्या, विमानका भवन्ति ते । नन्द्यावर्तानुकृतयः, केचिदन्येऽसिसंस्थिताः ॥ ८६ ॥ अपरे स्वस्तिकाकाराः, श्रीवत्साकृतय: परे । पद्माकाराः केचिदेवं, नानाकाराः स्थिता इति ॥ ८७ ॥ प्राकारेण परिक्षिप्ता, वृत्ताः पङ्क्तिविमानकाः । द्वारेणैकेन महता, मण्डिताः पिण्डितश्रिया ॥ ८ ॥ यस्राणां तु विमानानां, यस्यां वृत्तविमानकाः । तस्यां दिशि वेदिका स्यात्प्राकारः शेषदिक्षु च ॥ ८९॥ मुण्डप्राकाररूपैव, वेदिका तु भवेदिह । द्वाराणि च त्रिकोणेषु, त्रीण्येवेति जिनैर्मतम् ॥ ९ ॥ चतुर्दिशं वेदिकाभिश्चतुरस्रास्तु चारवः । स्फारैरिश्चतुर्भिश्च, चतुर्दिशमलङ्कृताः ॥ ९१ ।। स्वरूपं किञ्चन ब्रूमः, सौधर्मेशाननाकयोः । विमानानामथो जीवाभिगमादिश्रुतोदितम् ॥ ९२ ॥ विमानानामत्र पृथ्वी, घनोदधिप्रतिष्ठिता । स्त्यानीभूतोदकरूपः, ख्यात एव घनोदधिः ॥ ९३ ॥ जगत्स्वभावादेवासौ, स्पन्दते न हि कर्हिचित् । विमान अपि तत्रस्था, न जीर्यन्ति कदाचन ॥ ९४ ॥ घनोदधिः स चाकाश, एवाधारविवर्जितः । निरालम्बः स्थितश्चित्रं, स्वभावाज्ज्योतिषादिवत् ॥ ९५ ॥ महानगरकल्पानि, विमानानि भवन्त्यथ । प्राकाराश्च तदुपरि, वनखण्डपरिष्कृताः ॥ ९६ ॥ प्राकारास्ते योजनानां, समुत्तुङ्गाः शतत्रयम् । शतं तदर्द्ध तत्पादं, मूलमध्यो विस्तृताः ॥ ९७ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy