SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ 381 ततो न्यूनसप्तरज्जुप्रमाणः कथितः स च । ईषत्प्राग्भारोर्ध्वभागे सिद्धक्षेत्रावधिर्मतः ॥ ४ ॥ तथोर्ध्वं च रुचकाद्यरज्जोरन्ते प्रतिष्ठितौ । सौधर्मेशाननामानौ, देवलोकौ स्फुरद्रुची ॥ ५ ॥ समश्रेण्या स्थितावर्द्धचन्द्रसंस्थानसंस्थितौ । चिन्त्येते चेत्समुदितौ तदा पूर्णेन्दुसंस्थितौ ॥ ६ ॥ मेरोर्दक्षिणतस्तत्र, सौधर्माख्यः सुरालयः । ईशानदेवलोकश्च, मेरोरुत्तरतो भवेत् ॥ ७ ॥ प्राक्प्रत्यगायतावेतावुदग्दक्षिणविस्तृतौ । योजनानां कोटिकोट्योऽसंख्येया विस्तृतायतौ ॥ ८ ॥ निकाय्यभूमिकाकाराः, प्रस्तटाः स्युस्त्रयोदश । प्रायः परस्परं तुल्यविमानाद्यन्तयोस्तयोः ॥ ९॥ प्रत्येकमनयोर्यद्यप्येते सन्ति त्रयोदश । तथापि ह्येकवलयस्थित्या यदनयोः स्थितिः ॥ १० ॥ तत्तयोः समुदितयोस्त्रयोदश विवक्षिताः । अन्येष्वप्येकवलयस्थितेष्वेवं विभाव्यताम् ।। ११ ।। त्रयोदशानामप्येषां, मध्य एकैकमिन्द्रकम् । विमानं मौक्तिकमिव प्रतरस्वस्तिकोपरि ॥ १२ ॥ उड्डु चन्द्रं च रजतं, वज्रं वीर्यमथापरम् । वरुणं च तथाऽऽनन्दं, ब्रह्म काञ्चनसंज्ञकम् ॥ १३ ॥ रुचिरं चञ्चसंज्ञं चारुणं दिशाभिधानकम् । त्रयोदशेन्द्रका एते, सौधर्मेशाननाकयोः ॥ १४ ॥ सनत्कुमारमाहेन्द्रस्वर्गयोः समसंस्थयोः । द्वादश प्रस्तटाः षट् ते, ब्रह्मलोके च केवले ॥ १५ ॥ लान्तके प्रस्तटाः पञ्च, शुक्रे चत्वार एव ते । सहस्रारेऽपि चत्वारः, समश्रेणिस्थयोस्ततः ॥ १६ ॥ किलानतप्राणतयोरारणाच्युतयोरपि । चत्वारश्चत्वार एव, प्रस्तटाः परिकीर्त्तिताः ॥ १७ ॥ नव ग्रैवेयकाणां ते, पञ्चस्वनुत्तरेषु च । एको द्वाषष्टिरित्येवमूर्द्ध्वलोके भवन्त्यमी ॥ १८ ॥ सौधर्मेशानयोस्तत्र, प्रथमप्रस्तटस्थितात् । उडुनाम्नो विमानेन्द्राच्चतुर्दिशं विनिर्गताः ॥ १९ ॥ पङ्क्तिरेकैका विमानैर्द्धाषष्ट्या शोभिता ततः । द्वितीयादिप्रस्तटेषु, ताश्चतस्रोऽपि पङ्क्तयः ॥ २० ॥ एकैकेन विमानेन, हीना यावदनुत्तरम् । एवं विमानमेकैकं, दिक्षु तत्रावतिष्ठते ॥ २१ ॥ पाङ्क्तेयानां विमानानामाद्यप्रतरवर्त्तिनाम् । तिर्यग्लोकानुवादेन, स्थानमेवं स्मृतं श्रुते ॥ २२ ॥ देवद्वीपे तदेकैकं, नागद्वीपे द्वयं द्वयम् । ततश्चत्वारि चत्वारि, यक्षद्वीपे जिना जगुः ॥ २३ ॥ अष्टाष्टौ भूतपाथोधौ, तानि षोडश षोडश । स्वयंभूरमणद्वीपे स्वयंभूवारिधौ ततः ॥ २४॥ एकत्रिंशदेकत्रिंशदग्रिमप्रतरेषु च । स्युर्विमानानि पाङ्क्तेयान्यधस्थैः पङ्क्तिगैः सह ॥ २५ ॥ स्थितान्यूर्ध्वसमश्रेण्या, चरमैकैकहानित: । द्वितीयप्रस्तटस्येति, स्वयंभूरमणाम्बुधौ ॥ २६ ॥ त्रिंशत्त्रिशद्धिमानानि, प्रतरेऽनुत्तरे त्वतः । भवेद्धिमानमेकैकं देवद्वीपे चतुर्दिशम् ॥ २७ ॥ एवं पङ्क्तिविमानानामन्तरं नियमान्मिथः । असंख्येयानीरितानि, योजनानि जिनेश्वरैः ॥ २८ ॥ पुष्पावकीर्णानां त्वेषां संख्येययोजनात्मकम् । केषाञ्चित्केषाञ्चिदसंख्येयोजनसंमितम् ॥ २९ ॥ विमानमिन्द्रकं यत्तु, प्रतरेष्वखिलेष्वपि । मेरोरूर्ध्वसमश्रेण्या, तदुपर्युपरिस्थितम् ॥ ३० ॥ "
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy