SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ 380 एवं कार्यादिलग्नेऽपि, तत्तद्भावगता ग्रहा: । सुखदुःखपरिपाके, प्राणिनां यान्ति हेतुताम् ॥ २०२ ॥ तथाऽऽह भगवान् जीवाभिगमः- “रयणियरदिणयराणां, नक्वत्ताणं महग्गहाणं च । चारविसेसेण भवे, सुहदुक्खविही मणुस्साणं ॥ अत एव महीयांसो, विवेकोज्वलचेतसः । प्रयोजनं स्वल्पमपि, रचयन्ति शुभक्षणे ॥ २०३ ॥ ज्योति:शास्त्रानुसारेण, कार्यं प्रव्राजनादिकम् । शुभे मुहूर्त कुर्वन्ति, तत एवर्षयोऽपि हि ॥ २०४ ॥ गृहीतव्रतनिर्वाह प्रचयादि शुभेच्छवः । अन्यथांगी कृततत्तव्रतभङ्गादि सम्भवः ॥ २०५ ॥ इत्थमेवावर्त्तताऽऽज्ञा, स्वामिनामर्हतामपि । अधिकृत्य शुभं कृत्यं, पाठप्रव्राजनादिकम् ॥ २०६॥ सुक्षेत्रे शुभतिथ्यादौ, पूर्वोत्तरादिसम्मुखम् । प्रव्राजनव्रतारोपादिकं कार्यं विचक्षणैः ॥ २०७ ॥ ___ तथोक्तं पञ्चवस्तुके– “एस जिणाणं आणा, नेत्ताईया उ कम्मुणो भणिआ । उदयाइकारणं जं, तम्हा सव्वत्थ जइयध्वं ॥ [गाथा - ११४] अर्हदाद्याः सातिशयज्ञाना ये तु महाशयाः । ते तु ज्ञानबलेनैव, ज्ञात्वा कार्यगतायतिम् ॥ २०८ ॥ अविनां वा सविनां वा, प्रवर्त्तन्ते यथा शुभम् । नापेक्षन्तेऽन्यजनवन्मुहूर्तादिनिरीक्षणम् ॥ २०९ ॥ तद्धद्धिचिन्त्यापरेषां तु, तथा नौचित्यमञ्चति । मत्तेभस्पर्द्धयाऽवीनामिवाघातो महाद्रुषु ॥ २१० ॥ इदमर्थतो जीवाभिगमवृत्तौ । चरं ज्योतिश्चक्रमेवं, नरक्षेत्रावधि स्मृतम् । ततः परं चालोकान्तं, ज्योतिश्चक्रमवस्थितम् ॥ २११ ॥ यत्र सन्ति नियता: सुधांशवस्तत्र भूरचलचारुचन्द्रिका । यत्र तीव्ररुचय: सनातनास्तत्र चातपवितान-चित्रिता ॥ २१२ ॥ (रथोद्धता) विश्वाश्चर्यदकीर्तिकीर्तिविजयश्रीवाचकेन्द्रान्तिषद्राजश्रीतनयोऽतनिष्ट विनयः श्रीतेजपालत्मजः । काव्यं यत्किल तत्र निश्चितजगत्तत्त्वप्रदीपोपमे, सम्पूर्णः खलु पञ्चविंशतितमः सो निसर्गाज्ज्वलः ॥ २१३ ॥ इति श्रीलोकप्रकाशे ज्योतिश्चक्रवर्णनो नाम पञ्चविंशतितमः सर्गः ॥ अथ उर्ध्वलोकनिरूपणामयः षड्विंशः सर्गः । जीयात् शङ्केश्वरः स्वामी, गोस्वामीव नभोभुवि । गावो यस्योर्ध्वलोकेऽपि, चेरुः क्षुण्णतमोऽङ्कुराः ॥ १॥ वैमानिकसुरावासशोभासंभारभासुरम् । स्वरूपमू लोकस्य, यथाश्रुतमथ ब्रुवे ॥२॥ योजनानां नवशत्या, रुचकोर्ध्वमतिक्रमे । तिर्यग्लोकान्तः स एव, चोर्ध्वलोकादिरिष्यते ॥३॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy