SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ 379 स्थितिदेवीनां तु पल्योपमतुर्यलवो लघुः । तेषूत्कृष्टा तु निर्दिष्टा, पल्यार्द्ध जगदीश्वरैः ॥ १७७ ॥ नक्षत्राणां विमानेषु, जघन्या नाकिनां स्थितिः । पल्योपमचतुर्थांशः, पल्योपमार्द्धमुत्तरा ॥ १७८ ॥ तेषु पल्यस्य तुर्यांशो, देवीनां स्थितिरल्पिका । उत्कृष्टा तु भवेत्तासां, स एव खलु साधिकः ॥ १७९ ॥ स्थितिस्ताराविमानेषु, देवानां स्याल्लधीयसी । पल्योपमस्याष्टमोऽशस्तुर्योऽशस्तु गरीयसी ॥ १८० ॥ स्थितिर्देवीनां तु तेषु, लघ्वी दृष्टा जिनेश्वरैः । पल्यस्यैवाष्टमो भागो, गुर्वी स एव साधिकः ॥ १८१ ॥ एषु सूर्याश्चन्दवच, सर्वस्तोका मिथः समाः । तेभ्यो भानि ग्रहास्तेभ्यस्तारा: सङ्ख्यगुणा: क्रमात् ॥ १८२ ॥ एते चन्द्रादयः प्राय:, प्राणीनां प्रसवक्षणे । तत्तत्कार्योपक्रमे वा, वर्षमासाद्युपक्रमे ॥ १८३ ॥ अनुकूला: सुखं कुर्युस्तत्तद्राशिमुपागताः । प्रतिकूला: पुन: पीडां, प्रथयन्ति प्रथीयसीम् ॥ १८४ ॥ ननु दुःखसुखानि स्युः, कांयत्तानि देहिनाम् । ततः किमेभिश्चन्द्राद्यैरनुकूलैरुतेतरैः ? ॥ १८५ ॥ आनुकूल्यं प्रातिकूल्यमागता अप्यमी किमु । शुभाशुभानि कर्माणि, व्यतीत्य कर्तुमीशते ? ॥ १८६ ॥ ततो मुधाऽऽस्तामपरे, निर्ग्रन्था निःस्पृहा अपि । ज्योतिःशास्त्रानुसारेण, मुहूर्तेक्षणतत्पराः ॥ १८७ ॥ प्रव्राजनादिकृत्येषु, प्रवर्त्तन्ते शुभाशयाः । स्वामी मेघकुमारादिदीक्षणे तत् किमैक्षत ? ॥ १८८ ॥ अत्रोच्यतेऽपरिचितश्रुतोपनिषदामयम् । अनाघ्रातगुरुपरम्पराणां वाक्यविप्लवः ॥ १८९ ॥ श्रूयतामत्र सिद्धान्तरहस्यामृतशीतलम् । अनुत्तरसुराराध्यपारम्पर्याप्तमुत्तरम् ॥१९० ॥ विपाकहेतवः पञ्च, स्युः शुभाशुभकर्मणाम् । द्रव्यं क्षेत्रं च कालच, भावो भवश्च पञ्चमः ॥ १९१ ॥ तथोक्तम्-“उदयनयनओवसमोवसमा जं च कम्मुणो भणिया। दवं खेत्तं कालं, भावं च भवं च संपप्प ॥” [विशेषावश्यक श्लो. ५७८] यथा विपच्यते सातं, द्रव्यं सक्चन्दनादिकम् । गृहारामादिकं क्षेत्रमनुकूलगृहादिकम् ॥ १९२ ॥ वर्षावसन्तादिकं वा, कालं भावं सुखावहम् । वर्णगन्धादिकं प्राप्य, भवं देवनरादिकम् ॥ १९३ ॥ विपच्यतेऽसातमपि, द्रव्यं खड्गविषादिकम् । क्षेत्रं कारादिकं कालं, प्रतिकूलग्रहादिकम् ॥ १९४ ॥ भावमप्रशस्तवर्णगन्धस्पर्शरसादिकम् । भवं च तिर्यङ्नरकादिकं प्राप्येति दृश्यते ॥ १९५ ॥ शुभानां कर्मणां तत्र, द्रव्यक्षेत्रादयः शुभाः । विपाकहेतवः प्रायोऽशुभानां च ततोऽन्यथा ॥ १९६ ॥ ततो येषां यदा जन्मनक्षत्रादिविरोधभाक् । चारश्चन्द्रार्यमादीनां, ज्योति:शास्त्रोदितो भवेत् ॥ १९७ ॥ प्रायस्तेषां तदा काण्यशुभानि तथाविधाम् । लब्ध्वा विपाकसामग्री, विपच्यन्ते तथा तथा ॥ १९८ ॥ विपाकानि च तान्येवं, दुःखं दधुर्महीस्पृशाम् । आधिव्याधिद्रव्यहानिकलहोत्पादनादिभिः ॥ १९९ ॥ यदा तु येषां जन्मद्यिनुकूलो भवेदयम् । ग्रहचारस्तदा तेषां, शुभं कर्म विपच्यते ॥ २०० ॥ तथा विपक्वं तहत्तेऽङ्गिनां धनाङ्गनादिजम् । आरोग्यतुष्टिपुष्टीष्टसमागमादिजं सुखम् ॥ २०१॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy