________________
378
तथोक्तं जीवाभिगमसूत्रे - “पभू णं ताओ एगमेगा देवी अन्नाइं चत्तारि देवीसहस्साइं परिवार विउवित्तए” इति । ___ यत्तु जम्बूदीपप्रज्ञप्तिसूत्रे “पभू णं ताओ एगमेगा देवी अन्नं देविसहस्सं विउवित्तए ।” इति
उक्तं तदिदं मतान्तरं ज्ञेयम् ॥ तदेतच्चन्द्रदेवस्यान्त:पुरं परिकीर्तितम् । सिद्धान्तभाषया चैतत्तुटिकं परिभाषितम् ॥ १५६ ॥
उक्तञ्च जीवाभिगमचूर्णी - "त्रुटिकमन्त:पुरमपदिश्यते” इति । ज्योतिष्केन्द्रस्य सूर्यस्याप्येवमन्तःपुरस्थितिः । तावान् देवीपरिवारो, विकुर्वणाऽपि तावती ॥ १५७ ॥ नाम्नाऽर्काग्रमहिष्यस्तु, प्रोक्तास्तीर्थकरैरिमाः । सूर्यप्रभा चातपाभाऽथाचिर्माली प्रभङ्करा ॥ १५८ ॥ अनेनान्त:पुरपरिच्छदेनेन्दुदिवाकरौ । नित्यं परिवृत्तौ स्वस्वविमानान्तर्यथासुखम् ॥ १५९ ॥ सुधर्मायां संसदीन्दुसूर्यसिंहासने स्थितौ । हृद्यातोद्यनादमित्रैर्गीतैः स्फीतैश्च नाटकैः ॥ १६० ॥ भुञ्जानौ दिव्यविषयोपभोगान् भाग्यभासुरौ । न जानीतो व्यतीतानि, संवत्सरशतान्यपि ॥ १६१ ॥ न शक्नुतः सुधायां, परं कर्तुं रतिक्रियाम् । तत्रासन्नजिनसक्थ्याशातनाभयभीरुकौ ॥ १६२ ॥ सन्ति ह्यत्र माणवकचैत्यस्तम्भे स्वयम्भुवाम् । वाज्रिकेषु समुद्गेषु, सक्थीनि शिवमीयुषाम् ॥ १६३ ॥ तानि चेन्दोश्च भानोश्च, परेषामपि नाकिनाम् । वन्दनीयानि पूज्यानि, स्तुत्यानि जिनचैत्यवत् ॥ १६४ ॥ एवं ग्रहाणां नक्षत्रतारकाणामपि स्फुटम् । चतस्रोऽग्रमहिष्यः स्युः, तासां नामान्यमूनि च ॥ १६५ ॥ विजया वेजयन्ती च, जयन्ती चापराजिता । भवन्त्यमीषां सर्वेषामप्येतैरेव नामभिः ॥ १६६ ॥ अथ चन्द्रविमानेऽस्मिन्, जघन्या नाकिनां स्थितिः । पल्योपमस्य तुर्यांश, उत्कृष्टाऽथ निरूप्यते ॥ १६७ ॥ एकं पल्योपमं वर्षलक्षेणैकेन साधिकम् । जघन्याऽई विमानेऽपि, स्थितिश्चन्द्रविमानवत् ॥ १६८ ॥ उत्कृष्टाब्दसहस्रेणाधिकं पल्योपमं भवेत् । यद्यपि स्थितिरकेन्द्रोः, कनीयसी न सम्भवेत् ॥ १६९ ॥ तथाप्येषु विमानेषु, त्रिविधाः सन्ति नाकिनः । विमाननायकाश्चन्द्रादयस्तत्सदृशाः परे ॥ १७० ॥ परिवारसुराश्चान्ये, स्युरात्मरक्षकादयः । तत्राधीश्वरतत्तुल्यापेक्षया परमा स्थितिः ॥ १७१ ॥ जघन्यात्मरक्षकादिपरिच्छदव्यपेक्षया । एवं ग्रहविमानादिष्वपि भाव्यं स्थितिद्वयम् ॥ १७२ ॥ चान्द्रे विमाने देवीनां, स्थितिरुक्ता गरीयसी । पल्योपमाढ़ पञ्चाशत्संवत्सरसहस्रयुक् ॥ १७३ ॥ स्थितिः सूर्यविमानेषु, देवीनां परमा भवेत् । अर्द्ध पल्योपमस्याब्दशतैः पञ्चभिरन्वितम् ॥ १७४ ॥ सूर्यचन्द्रविमानेषु, स्थितिरासां जघन्यतः । पल्योपमचतुर्थांशः, प्रज्ञप्तो ज्ञानिपुङ्गवैः ॥ १७५ ॥ ग्रहाणां च विमानेषु, देवानामल्पिका स्थितिः । पल्योपमस्य तुर्यांशो, गुर्बी पल्योपमं मतम् ॥ १७६ ॥ १. स्वतन्त्रतया चेद्धिकुर्वणं स्वकार्य तदा सहस्त्र, प्रभोरिच्छां चानुसृत्य पूर्वोक्तमानमिति ।