________________
373
ततायतं सूर्यबिम्बमुत्सेधाङ्गुलमानतः । परिक्षेपस्तु विज्ञेयः, स्वयमेवानयोर्द्धयोः ॥ ४५ ॥ प्रमाणाङ्गुलजक्रोशद्धयमायतविस्तृताः । स्युर्ग्रहाणां विमानास्ते, क्रोशमेकं समुच्छ्रिताः ॥ ४६॥ नक्षत्राणां विमानाच, क्रोशमायतविस्तृताः । क्रोशार्द्धमुच्छ्रिता: प्रोक्ताः, प्रमाणाङ्गुलमानतः ॥ ४७ ॥ प्रमाणाङ्गुलजेष्वाससहस्रायतविस्तृताः । ताराविमानाः स्युः पञ्चशतचापसमुच्छ्रिताः ॥४८॥ एतच्च तारादेवानामुत्कृष्टस्थितिशालिनाम् । परिमाणं विमानानां, जघन्यायुर्जुषां पुनः ॥४९॥ विमाना धनुषां पञ्च, शतान्यायतविस्तृताः । तेषाम तृतीयानि, शतानि पुनरुच्छ्रिताः ॥ ५० ॥
तथा च तत्त्वार्थभाष्यम्- “सर्वोत्कृष्टायास्ताराया अर्द्धक्रोशो जघन्यायाः पञ्च धनुःशतानि, विष्कम्भार्द्धबाहल्याच भवन्ति सर्वे,” [चतुर्थोऽध्याय सूत्र. १४] नरक्षेत्रात्तु परतो, मानमेषां यथाक्रमम् । एतदर्द्धप्रमाणेन, विज्ञेयं स्थायिनां सदा ॥५१॥
तथोक्तम्- “नरोत्ताउ बहिं पुण अद्धपमाणा ठिया निच्चं” [बृहत्संग्रहणी गा. ५६]
योगशास्त्रे चतुर्थप्रकाशवृत्तौ तु-"मानुषोत्तरात्परतश्चन्द्रसूर्या मनुष्यक्षेत्रीयचन्द्रसूर्यप्रमाणा"
इत्युक्तमिति ज्ञेयम् । निरालम्बान्यनाधाराण्यविश्रामाणि यद्यपि । चन्द्रादीनां विमानानि, चरन्ति स्वयमेव हि ॥५२॥ तथापीदृक्षाभियोग्यनामकर्मानुभावतः । स्फारितस्कन्धशिरसः, सिंहाद्याकारधारिणः ॥ ५३ ॥ अपरेषु सजातीयहीनजातीयनाकिषु । निजस्फातिप्रकटनादत्यन्तं प्रीतचेतसः ॥५४ ॥ स्थित्वा स्थित्वाऽधो वहन्ते, निर्जरा आभियोगिका: । तदेककाधिकृताः, सर्वदाऽखिन्नमानसाः ॥५५॥ प्रत्यक्षं वीक्ष्यमाणत्वान्ना चैतन्नोपपद्यते । अस्मिन्मनुष्यलोकेऽपि, केचिद्यथाऽऽभियोगिकाः ॥५६॥ तादृकर्मानुभावेनानुभवन्तोऽपि दासताम् । सजातीयेतरेषूच्चैर्दर्शयन्तः स्ववैभवम् ॥ ५७ ॥ ख्यातस्य नेतुरस्य स्मः, संमता इति सम्मदात् । स्थादिलग्ना धावन्तः, सेवन्ते स्वमधीश्वरम् ॥ ५८ ॥ नीचोत्तमानि कृत्यानि, प्रोक्तानि स्वामिना मनाक् । धावन्त: पञ्चषा एकपदे कुर्वन्ति हर्षिताः ॥ ५९॥
___ तथाह तत्त्वार्थभाष्यम्- “अमूनि च ज्योतिष्कविमानानि लोकस्थित्या प्रसक्तावस्थितगतीन्यपि
ऋद्धिविशेषदर्शनार्थमाभियोग्यनामकर्मोदयाच्च नित्यं गतिरतयो देवा वहन्ती” ति । तत्रापीन्दुविमानस्य, पूर्वस्यां सुभगाग्रिमाः । गोक्षीरफेनशीतांशुदधिशङ्घतलोज्ज्वला: ॥ ६ ॥ तीक्ष्णवृत्तस्थिरस्थलदंष्ट्राङ्कुरवराननाः । रक्तोत्पलदलाकारलोला ललिततालवः ॥६१ ॥ क्षौद्रपिण्डपिङ्गलाक्षाः, पूर्णोरुस्कन्धबन्धुराः । सल्लक्षणस्वच्छसटाः, पुच्छातुच्छश्रियोद्भटाः ॥ ६२ ॥ तपनीयमयप्रौढचित्रयोक्त्रकयन्त्रिताः । सलीलगतयः स्फारबलवीर्यपराक्रमाः ॥६३ ॥
१ क्षेत्रमानपेक्ष्य चन्द्रसूर्यमानार्थमेतत्, न त्वत्र विमानायामाद्यतिदेश इति ।