________________
366
२३८ ॥
॥
२४० ॥
अच्युतत्रिदशीभूतप्राग्जन्मसुहृदा कृतः । नागिलेनाप्तसम्यक्त्वः, प्राप्तेनामरपर्षदि ॥ २३२ ॥ जङ्घाविद्याचारणानां समुदायो महात्मनाम् । इह चैत्यनमस्यार्थं श्रद्धोत्कर्षादुपेयुषाम् ॥ २३३ ॥ ददात्युपदिशन् धर्मं, युगपद्भावशालिनाम् । सज्जङ्गमस्थावरयोस्तीर्थयोः सेवनाफलम् ॥ २३४ ॥ द्वीपस्य मध्यभागेऽस्य, चतुष्के विदिशां स्थिताः । चत्वारोऽन्ये रतिकरा, गिरयः सर्वरत्नजाः ॥ २३५ ॥ योजनानां सहस्राणि, ते दशायतविस्तृता: । सहस्रमेकमुत्तुङ्गा, आकृत्या झल्लरीनिभाः ॥ २३६ ॥ सार्द्ध द्वे योजनशते, भूमग्नाः परिवेषतः । एकत्रिंशत्सहस्राणि त्रयोविंशा च षट्शती ॥ २३७ ॥ तेभ्यो लक्षं योजनानामतिक्रम्य चतुर्दिशम् । जम्बूद्वीपसमा राजधान्यः प्रत्येकमीरिताः ॥ तत्र दक्षिणपूर्वस्यां स्थिताद्रतिकराचलात् । प्राच्यां पद्मानामदेव्याः, प्रज्ञप्ता सुमनाः पुरी शिवादेव्या दक्षिणस्यां पुरी सौमनसाभिधा । अर्चिर्माली प्रतीच्यां स्याच्छचीदेव्या महापुरी ॥ उत्तरस्यां मञ्जुनाम्न्या, राजधानी मनोरमा । दक्षिणपश्चिमायां च स्थिताद्रतिकरादथ ॥ २४१ ॥ पूर्वस्याममलादेव्या, भूता नाम महापुरी । भूतावतंसका याम्यामप्सरोऽभिधभर्तृका ॥ २४२ ॥ प्रतीच्यां नवमिकाया, गोस्तूपाख्या महापुरी । स्यादुत्तरस्यां रोहिण्या, राजधानी सुदर्शना ॥ २४३ ॥ अष्टाप्येवं राजधान्योऽनयोर्दिशां चतुष्टये । अष्टानां मुख्यदेवीनां, वज्रपाणेः सुरेशितुः ॥ २४४ ॥ अथ चोत्तरपूर्वस्यां योऽसौ रतिकराचलः । कृष्णादेव्यास्ततः प्राच्यां पुरी नन्दोत्तराभिधा ॥ २४५ ॥ दक्षिणस्यां कृष्णराज्या, देव्या नन्दाभिधा पुरी । पश्चिमायां तु रामायाः, पुर्युत्तरकुराभिधा ॥ २४६ ॥ उदग्रामरक्षितायाः, पुरी देवकुराभिधा । योऽप्युत्तरपश्चिमायां, शैलो रतिकरस्ततः ॥ २४७ ॥ वसुदेव्या राजधानी, प्राच्यां रत्नाभिधा भवेत् । याम्यां तु वसुगुप्ताया, रत्नोच्चयाभिधा पुरी ॥ २४८ ॥ प्रतीच्यां वसुमित्रायाः सर्वरत्नाभिधा पुरी । वसुन्धरायाश्चोदीच्यां नगरी रत्नसंचया ॥ २४९ ॥ एता ईशानेन्द्रदेवीराजधान्योऽष्ट पूर्ववत् । एकैकार्हच्चैत्यलब्धसुषमाः षोडशाप्यमूः ॥ २५० ॥ इत्यर्थतः स्थानाङ्गादिषु ।
मतान्तरे तूत्तराशासंबद्धौ यावुभौ गिरी । तयोः प्रत्येकमष्टासु, दिवीशानसुरेशितुः ॥ २५१ ॥ महिषीणां राजधान्योऽष्टानामष्टाष्ट निश्चिताः । एवं च याम्यदिक्संबद्धयो रतिकराद्रयोः ॥ २५२ ॥ प्रत्येकमष्टासु दिक्षु वज्रपाणेर्बिडौजसः । इन्द्राणीनां राजधान्योऽष्टानामष्टाष्ट निश्चिताः ॥ २५३ ॥ तथोक्तं जिनप्रभसूरिकृते नन्दीश्वरकल्पे - तत्र द्वयो रतिकराचलयोर्दक्षिणस्थयोः । शक्रस्येशानस्य पुनरुत्तरस्थितयोः पृथक् ॥ अष्टानां महादेवीनां, राजधान्योऽष्ट दिक्षु ताः । लक्षाबाधा लक्षमाना, जिनायतनभूषिताः ॥ सुजाता च सौमनसा, चार्चिर्माली प्रभाकरा । पद्मा शिवा शच्यञ्जने, भृता भूतावतंसिका ॥ गोस्तुपासुदर्शने अप्यमलाप्सरसौ तथा । रोहिणी नवमी
२३९ ॥