________________
364
उपर्यस्याः पीठिकायाश्चैत्यवृक्षो विराजते । विजयाराजधान्युक्तचैत्यवृक्षसहोदरः ।। १९४ । वीक्ष्य चैत्यश्रियं रम्यां, विश्वलक्ष्मीविजित्वरीम् । मरुच्चलशिरोव्याजादाश्चर्यं व्यञ्जयन्निव ।। १९५ ॥ योजनान्यष्ट विस्तीर्णायता चत्वारि मेदुरा । तदग्रे पीठिका तस्यां महेन्द्रध्वज उज्ज्वलः ॥ १९६ ॥ तुङ्गः षष्टिं योजनानि, विस्तीर्णश्चैकयोजनम् । एतावदेव चोद्धिद्धः, शुद्धरत्नविनिर्मितः ॥ १९७ ॥ ततो नन्दापुष्करिणी, योजनान्यायता शतम् । पञ्चाशं विस्तृता सा च, दशोद्विद्धा प्रकीर्तिता ॥ १९८ ॥ द्विसप्ततिं योजनानामुद्धिद्धा लुब्धषट्पदैः । अब्जैरत्यन्तसुरभिमरन्दैर्वासितोदकाः ॥ १९९ ॥ अशोकसप्तपर्णाख्यचम्पकाम्रवनैः क्रमात् । पूर्वादिषु मनोज्ञेयं, ककुप्सु चतसृष्वपि ॥ २०० ॥ तथोक्तं स्थानाङ्गे–
'पुवेण असोगवणं, दाहिणओ होइ सत्तवण्णवणं । अवरेण चंपगवणं, चूअवणं उत्तरे पासे ॥ aौ मण्डप स्तूप एकश्चैत्यवृक्षो महाध्वजः । वापी वनाढ्या वस्तूनि, प्रतिद्वारममूनि षट् ॥ २०१ ॥ प्रतिप्रासादमेवं च, चत्वारो मुखमण्डपाः । अभ्रङ्कषोत्तुङ्गशृङ्गाश्चत्वारो रङ्गमण्डपाः ॥ २०२ ॥ स्तूपाश्चत्वारस्तथैव चैत्यवृक्षेन्द्रकेतवः । चतस्रः पुष्करिण्यश्च तद्वनानि च षोडश ॥ २०३ ॥ प्रासादानामथो मध्येऽस्त्येकैका मणिपीठिका । विष्कम्भायामतः सा च, योजनानीह षोडश ॥ २०४ ॥ अष्टोच्छ्रिता तदुपरि, स्याद् देवच्छन्दकः स च । ततायत: पीठिकावत्तुङ्गोऽधिकानि षोडश ।। २०५ ।। चतुर्दिशं तत्र भान्ति, रत्नसिंहासनस्थिताः । अर्हतां प्रतिमा नित्याः, प्रत्येकं सप्तविंशतिः ॥ २०६ ॥ प्रतिप्रासादमित्येवं, तासामष्टोत्तरं शतम् । द्वारस्थाः षोडशेत्येवं, चतुर्विंशं शतं स्तुवे ॥ २०७ ॥ ऋषभो वर्द्धमानश्च चन्द्राननजिनेश्वरः । वारिषेणश्चेति नाम्ना, पर्यङ्कासनसंस्थिताः ॥ २०८॥ द्वे द्वे च नागप्रतिमे, जिनार्चापुरतः स्थिते । द्वे द्वे च यक्षभूतार्चे, आज्ञाभृत्प्रतिमे अपि ॥ २०९ ॥ विनयेन संमुखीनघटिताञ्जलिसंपुटे । भक्त्या पर्युपासमाने, स्थिते किञ्चिन्नते इव ॥ २१० ।। एकैका चामरधरप्रतिमा पार्श्वयोर्द्धयोः । पृष्ठतश्च छत्रधरप्रतिमैकाऽत्र निश्चिता ॥ २११ ॥ तथोक्तमावश्यकचूर्णी — “जिणपडिमाणं पुरओ दो दो नागपडिमाओ, दो दो जक्खपडिमाओ, दो दो भूअपडिमाओ, दो दो कुंडधरपडिमाओ” इत्यादि ।
दामानि धूपघट्योऽष्टौ मङ्गलानि ध्वजास्तथा । भान्ति षोडश कुम्भादीन्येष्वलङ्करणानि च ॥ २१२ ॥ घण्टा वन्दनमालाश्च, भृङ्गाराश्वात्मदर्शकाः । सुप्रतिष्ठकचङ्गेर्यश्छत्रैः पटलकैर्युताः ॥ २१३ ॥ स्वर्णवर्णचारुरजोवालुकाभिर्मनोरमाः । भूमयस्तेषु राजन्ते मूर्तैः शोभालवैरिव ॥ २१४ ॥ अथ कैश्चित्कृतस्नानैः, सद्धयानैर्धृतधौतिकैः । अन्तर्बहिश्चावदातैः शरत्कालहूदैरिव ॥ २१५ ॥ कैश्चित्कृतोत्तरासङ्गैर्मुखकोशावृताननैः 1 तत्कालनष्टान्तःपापपरावृत्तिभयादिव ॥ २१६ ॥