________________
359
विष्कम्भोऽस्य योजनानां, विंशतिः किल कोटयः । अष्टचत्वारिंशताऽऽढ्या, लौर्दःनिरूपिताः ॥ ९८ ॥ द्वीपः क्षोदवरभिख्यः, परोऽस्मात्तोयराशितः । निर्जरी स्वामिनावस्य, स्तः सुप्रभमहाप्रभो ॥ ९९ ॥ क्षोदो नाम क्षोदरसः, स इक्षुरस उच्यते । तद्रूपमुदकं वाप्यादिषु यस्येत्यसौ तथा ॥ १०० ॥ चत्वारिंशत्कोटयोऽस्य, विष्कम्भः कथितो जिनैः । षण्णवत्यान्विता लक्षैः, सुरलक्षनिषेवितैः ॥ १०१ ॥ ततः परं तु क्षोदोदाभिधानः खलु वारिधिः । वर्ततेऽत्यंतमधुरधुरन्धरपयोधरः ॥ १०२ ॥ त्वगेलाकेसरैस्तुल्यं, त्रिसुगन्धि त्रिजातकम् । मरिचैश्च समायुक्तं, चतुर्जातकमुच्यते ॥ १०३॥ ततश्च-चतुर्जातकसम्मिश्रात्रिभागावार्त्तितादपि । अतिस्वादुवारिरिक्षुरसादप्येष तोयधिः ॥ १०४ ॥ एवं च लवणाम्भोधिः, कालोदः पुष्करोदधिः । स्वयंभूर्वारुणीवाद्धिघृतक्षीरपयोनिधी ॥ १०५ ॥ एतान् विहाय सप्ताब्धीन्, सर्वेऽप्यन्ये पयोधयः । तादृगिक्षुरसोत्कृष्टस्वादूदकमनोरमाः ॥ १०६ ॥ एकाशीती:कोटयोऽथ, लक्षा दिनवतिस्तथा । पयोधेरस्य वलय, विष्कम्भः परिकीर्तितः ॥ १०७ ॥ अथ नन्दीश्वरो द्वीपः, क्षोदोदाम्भोनिधेः परः । प्ररूपितो विष्टपेष्टैरष्टमः कष्टमर्दिभिः ॥ १०८ ॥ मधुरेक्षुरसस्वादूदकेषु दीर्घिकादिषु । जलाश्रयेषु फुल्लाब्जमकरन्दसुगन्धिषु ॥१०९ ॥ स्फुरत्पुष्पफलोद्दामाभिरामद्रुमशालिषु । अत्रोत्पातपर्वतेषु, सर्वरत्नमयेषु च ॥११०॥ आसते शेरते स्वैरं, क्रीडन्ति व्यन्तरामराः ॥ व्यन्तरीभिः सह प्राच्यपुण्यानां भुञ्जते फलम् ॥ १११ ॥ इहत्यमाधिपत्यं दौ, कैलासहरिवाहनौ । धत्त: समृद्धौ देवौ द्योः, सूर्याचन्द्रमसाविव ॥ ११२ ॥ एवं नन्या समृद्धयाऽसावीश्वरः स्फातिमानिति । नन्दीश्वर इति ख्यातो, द्वीपोऽयं सार्थकाभिधः ॥ ११३ ॥ त्रिषष्ट्या कोटिभिर्युक्तमेकं कोटिशतं किल । लक्षचतुरशीत्याढ्यमेतद्धलयविस्तृतिः ॥ ११४ ॥ दीपस्यास्य बहुमध्ये, शोभन्ते दिक्चतुष्टये । जात्याञ्जनरत्नमयाचत्वारोऽञ्जनपर्वताः ॥ ११५ ॥ पूर्वस्यां देवरमणो, नित्योद्योतस्वयंप्रभौ । क्रमादपाक्प्रतीच्यां चोदीच्यां च रमणीयकः ॥ ११६ ॥ वर्णशोभा वर्णयाम:, किमेतेषां स्फुरद्रुचाम् ? । नाम्नैव ये स्वमौज्ज्वल्यं, प्रथयन्ति यथास्थितम् ॥ ११७ ॥ स्फुरद्गवलसब्रह्मचारितेजोभिरास्तृतैः । तेऽमुं द्वीपं सृजन्तीव, कस्तूरीद्रवमण्डितम् ॥ ११८ ॥ स्वच्छगोपुच्छसंस्थानस्थिता रजोमलोज्झिताः । अभ्रड्डषोत्तूङ्गश्रृङ्गा, मृष्टाः श्लक्ष्णाः प्रभास्वराः ॥ ११९ ॥ सहस्रांश्चतुरशीति, भूतलाते समुच्छ्रिताः । सहमं च योजनानामवगाढा भुवोऽन्तरे ॥ १२० ॥ योजनानां सहस्राणि, पृथवो भूतले दश । योजनानां सहस्रं च, विस्तीर्णास्ते शिरस्तले ॥ १२१ ॥ मतान्तरे शतान्येते, चतुर्णवतिमानताः । स्युर्भूतले योजनानां, सहसं मूर्जि विस्तृताः ॥ १२२ ॥
तथोक्तं स्थानाङ्गवृत्ती-इहाञ्जनका मूले दश योजनसहमाणि विष्कम्भेणेत्युक्तं,