SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ 358 ७७ ॥ ॥ ७९ ॥ वारुणीवरोदनामा, दीपादस्मात्परोऽम्बुधिः । मदकारिवरास्वादोदकप्राग्भारभासुरः ॥ ७३ ॥ सुजातपरमद्रव्यसम्मिश्रमदिरारसात् । अतिस्वादूदकयोगात् ख्यातोऽयं तादृशाभिधः ॥ ७४ ॥ वारुणिवारुणकान्तस्वामिकयोगतोऽथवा । स्याद्वारुणवरोदाख्यो; वरुणोदोऽप्ययं भवेत् ॥ ७५ ॥ एका योजनकोट्यष्टाविंशत्या लक्षकैः सह । चक्रवालतयैतस्य, विस्तारो निश्चितो बुधैः ॥ ७६ ॥ अथ क्षीरवरो द्वीपः, परतोऽस्मात्पयोनिधेः । क्षीरोपमं जलं वाप्यादिषु यस्येत्यसौ तथा ॥ पुण्डरीकपुष्पदन्तौ यद्वा क्षीरोज्ज्वलौ सुरौ । अत्रेति तत्स्वामिकत्वात् ख्यातः क्षीरवराभिधः विष्कम्भोऽस्य योजनानां, द्वे कोट्यौ चक्रवालतः । षट्पञ्चाशल्लक्षयुक्ते, परिधिश्चिन्त्यतां स्वयम् ॥ ततः क्षीरखरदीपात्परं क्षीरोदवारिधिः 1 कर्पूरपूरडिण्डीरपिण्डडम्बरपाण्डुरः ॥ ८० ॥ त्रिभागावर्त्तितचतुर्भागसच्छर्करान्वितम् । स्वादनयं दीपनीयं, मदनीयं वपुष्मताम् ॥ ८१ ॥ बृंहणीयं च सर्वाङ्गेन्द्रियाह्लादकरं परम् ।' वर्णगन्धरसस्पर्शसंपन्नमतिपेशलम् ॥ ८२ ॥ ईदृग् यच्चक्रिगोक्षीरं, तस्मादपि मनोहरम् । अस्य स्वादूदकमिति, क्षीरोदः प्रथितोऽम्बुधिः ॥ ८३ ॥ तथा च जीवाभिगमसूत्रे — “खंडमच्छंडिओववेए रण्णो चाउरंतचक्कवट्टिस्से” त्यादि । क्षीरोज्ज्वलाङ्गविमलविमलप्रभदेवयोः । संबन्धि सलिलं ह्यस्येत्यपि क्षीरोदवारिधिः ॥ ८४ ॥ जिनजन्मादिषु कृतार्थोदकत्वादिवोल्लसन् । समीरलहरीसङ्गरङ्गकल्लोलकैतवात् ॥ ८५ ॥ गुरश्रीकीर्त्तिविजययशोभिस्तुलितो बुधैः । इत्युद्भूताद्भूतानन्दाद्, द्विगुणश्चैत्यवानिव ॥ ८६ ॥ जिनस्नात्रार्थकलशैलङ्कृततटद्वयः । गुरुः शुश्रूषुभिः शिष्यैरिव स्वच्छामृतार्थिभिः ॥ ८७ ॥ दिव्यकुम्भेष्वाहरत्सु, प्रणम्य शिरसोदकम् । लोलत्कल्लोलनिनदैरनुज्ञां वितरन्निव ॥ ८८ ॥ समन्ततस्तटोद्भिन्नचलद्बद्बुददन्तुरः । ताटङ्ग इव मेदिन्या:, स्फुरन्मौक्तिकपङ्क्तिकः ॥ ८९ ॥ लोलकल्लोलसंघट्टोच्छलच्छीकरकैतवात् । सिद्धान्नभोगतान् मुक्ताकणैखकिरन्निव ॥ ९० ॥ घृतो निर्णिज्य विधिनातपाय स्थिरभास्वताम् । शोभतेऽसौमध्यलोकनिचोलक इवोज्ज्वलः ॥ ९१ ॥ अस्य द्वादशलक्षाढ्या, विष्कम्भः पञ्च कोटयः । योजनानां परिधिस्तु, स्वयं भाव्यो मनीषिभिः ।। ९२ । परतोऽस्मात्पयोराशेर्बीपो घृतवराभिधः । घृततुल्यं जलं वाप्यादिषु यस्येत्यंसौ तथा ॥ ९३ ॥ घृतावर्णौ च कनककनकप्रभनामकौ । स्वामिनाविह तद्योगात् ख्यातो घृतवराभिधः ॥ ९४ ॥ चतुर्विंशतिलक्षाढ्या, दश योजनकोटयः । व्यासोऽस्य परिधिज्ञेयः, स्वयं व्यासानुसारतः ॥ ९५ ॥ एवमग्रेऽपि । ७८ ॥ दीपादस्मात्परो वाद्धिर्धृतोदाख्यो विराजते । हैयङ्गवीनसुरभिस्वादुनीरमनोरमः ॥ ९६ ॥ अयं कान्तसुकान्ताभ्यां, स्वामिभ्यां परिपालितः । वाणिजाभ्यां घृतकुतूरिव साधारणी द्वयोः ॥ ९७ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy