________________
353
तथा दिग्गजकूटेषु, जम्बादिषु द्रुमेषु च । प्रागुक्तेषु च कुण्डेषु, निरूपिता जिनालयाः ॥ ३१३ ॥ क्रोशार्द्धपृथुला: क्रोशदीर्घाश्चापशतानि च । चत्वारिंशानि ते सर्वे, चतुर्दश समुच्छ्रिताः ॥ ३१४ ॥ चैत्यानि यानि रचितानि जिनेश्वराणामन्यान्यपीह भरतप्रमुखैर्जगत्याम् । तेष्वाहती: प्रतिकृती: प्रणमामि भक्त्या, त्रैकालिकीस्त्रिकरणामलतां विधाय ॥ ३१५ ॥ विश्वाश्चर्यदकीर्तिकीर्तिविजयश्रीवाचकेन्द्रान्तिषद्राजश्रीतनयोऽतनिष्ट विनय: श्रीतेजपालात्मजः । काव्यं यत्किल तत्र निश्चितजगत्तत्त्वप्रदीपोपमे, सर्गोऽग्न्यक्षिमित: समाप्तिमगमत्पीयूषसारोपमः ॥ ३१६ ॥ ॥ इति श्रीलोकप्रकाशे मानुषोत्तरनगनरक्षेत्रनिरुपणो नाम त्रयोविंशतितमः सर्गः समाप्तः ॥
॥ अथ चतुर्विंशतितमः सर्गः प्रारभ्यते ॥ परस्मिन् पुष्कराद्देऽथ, मानुषोत्तरशैलतः । परत: स्थिरचन्द्रार्कव्यवस्था प्रतिपाद्यते ॥१॥ दीपार्णवेषु सर्वेषु, मानुषोत्तरत: परम् । ज्योतिष्काः पञ्चधापि स्युः, स्थिराचन्द्रार्यमादयः ॥२॥ स्थिरत्वादेव नक्षत्रयोगोऽप्येषामवस्थितः । चन्द्राः सदाऽभिजियुक्ताः, सूर्याः पुष्यसमन्विताः ॥३॥ तथोक्तं जीवाभिगमसूत्रेबहियाउ माणुसनगस्स, चंदसूराणऽवट्ठिया जोगा । चंदा अभीइजुत्ता, सूरा पुण होति पुस्सेहिं ॥ गिरिकूटावस्थितानामेतेषामन्तरं द्विधा । तद्रवीन्द्रोरेकमन्यदिन्द्रोस्तथाऽर्कयोमिथः ॥४॥ योजनानां सहस्राणि, पञ्चाशत्तत्र चादिमम् । द्वितीयं तु योजनानां, लक्षं साधिकमन्तरम् ॥५॥ इदमर्थतो जीवाभिगमसूत्रचन्द्रप्रज्ञप्तिसूत्रादिषु । साधिकत्वं तु पूर्वोक्तं, चन्द्रान्तिरमीलने । तन्मध्यवर्तिसूर्येन्दुबिम्बविष्कम्भयोगतः ॥६॥ तथोक्तं—'ससिससि रविरवि साहिय जोअणलक्नेण अंतरं होइ' इति. [बृहत्संग्रहणी गा. ६६] शशिनाऽन्तरितो भानुर्भानुनाऽन्तरित: शशी । राकानिशान्तवच्चित्रान्तरास्ते चन्द्रिकातपैः ॥७॥ तत एव चित्रलेश्याः, शैत्यौष्ण्यादन्तरान्तरा । वाग्मिनो वाक्यसंदर्भा, इवानुनयकाङ्क्षिणः ॥८॥ चन्द्रास्तत्र सुखलेश्या, नात्यन्तं शीतलत्विषः । मनुष्यलोके शीतर्तुभाविपीयूषभानुवत् ॥९॥ भानवोऽपि मन्दलेश्या, न त्वतीवोष्णकान्तयः । नरक्षेत्रे निदाघर्तुभावितिग्मांशुबिम्बवत् ॥ १० ॥ एषां प्रकाश्यक्षेत्राणि, विष्कम्भाल्लक्षमेककम् । योजनानामनेकानि, लक्षाण्यायामतः पुनः ॥ ११ ॥ पक्वेष्टकाकृतीन्येवं, चतुरस्राणि यद्भवेत् । पक्वेष्टका चतुष्कोणा, बह्वायामाऽल्पविस्तृतिः ॥ १२ ॥