________________
339
अन्तरीपा अमी गौतमद्वीपवद्भावनीयाः स्वरूपप्रमाणादिभिः ।
वेदिकाकाननालङ्कृताः सर्वतः क्रोशयुग्मोच्छ्रिता वारिधेर्वारितः ॥ २८८ ॥ अथाम्भोधावस्मिन्नमृतरुचयस्तिग्मकिरणा, द्विचत्वारिंशत्स्युर्ग्रहगृहसहस्रत्रयमथ । शतैः षड्भिर्युक्तं षडधिकनवत्या समधिकैः सहस्रं षट्सप्तत्यधिकशतयुक् चात्र भगणः ॥ २८९ ॥ पञ्चाशदूना नियतं सहस्रास्त्रयोदशेभाक्षि मिताश्च लक्षाः ।
स्युस्तारकाणामिह कोटिकोट्यः कालोदधौ तीर्थकरोपदिष्टाः ॥ २९० ॥ विश्वाश्चर्यदकीर्त्तिकीर्त्तिविजय श्रीवाचकेन्द्रान्तिष - द्राजश्रीतनयोतनिष्ट विनयः श्रीतेजपालात्मजः । काव्यं यत्किल तत्र निश्चितजगत्तत्त्वप्रदीपोपमे, द्वाविंशो मधुरः समाप्तिमगमत्सर्गे निसर्गोज्ज्वलः ।। २९१ ।।
॥ इति श्रीलोकप्रकाशे धातकीवर्णको द्वाविंशतितमः सर्गः समाप्तः ॥
अथ त्रयोविंशतितमः सर्गः प्रारभ्यते ॥
वक्ष्येऽथ पुष्करवरद्वीपं कैकयदेशवत् । विशेषितार्द्धमावेष्ट्य, स्थितं कालोदवारिधिम् ॥ १ ॥ वक्ष्यमाणस्वरुपैर्यच्छोभितश्चारुपुष्करैः । ततोऽयं पुष्करवर, इति प्रसिद्धिमीयिवान् ॥ २ ॥ चक्रवालतयैतस्य, विस्तारो वर्णितः श्रुते । योजनानां षोडशैव, लक्षा न्यक्षार्थवेदिभिः ॥३॥ द्वीपस्यास्य मध्यदेशे, शैलोऽस्ति मानुषोत्तरः । अन्विताख्यो नरक्षेत्रसीमाकारितयोत्तरः ॥ ४ ॥ उभयोः पार्श्वयोश्चारुवेदिकावनमण्डितः । योजनानामेकविंशान्, शतान् सप्तदशोच्छ्रितः ॥ ५॥ चतुःशतीं योजनानां, त्रिंशां क्रोशाधिकां भुवि । मग्नो मूले सहस्रं च द्वाविंशं किल विस्तृतः ॥ ६ ॥ त्रयोविंशानि मध्येऽयं, शतानि सप्त विस्तृतः । चतुर्विंशानि चत्वारि, शतान्युपरिविस्तृतः ॥ ७ ॥ यथेष्टस्थानविष्कम्भज्ञानोपायस्तु साम्यतः । भाव्यो वेलन्धरावासगोस्तूपादिगिरिष्विव ॥ ८ ॥ अग्रेतनं पादयुग्मं यथोत्तम्भ्य निषीदति । पुताभ्यां केसरी पाददयं संकोच्य पश्चिमम् ॥९॥ ततः शिरः प्रदेशे स, विभाति भृशमुन्नतः । तथा पाश्चात्यभागे च, निम्नो निम्नतरः क्रमात् ॥ १० ॥ तद्वदेष गिरिः सिंहोपवेशनाकृतिस्ततः । यद्वा यवार्द्धसंस्थानसंस्थितोऽयं तथैव हि ॥ ११ ॥ समभित्तिः सर्वतुझे, जम्बूद्वीपस्य दिश्ययम् । प्रदेशहान्या पश्चात्तु, निम्नो निम्नतरः क्रमात् ॥ १२ ॥