________________
337
वक्षस्काराद्रयो द्वात्रिंशदष्टौ गजदन्तकाः । द्वौ चित्रौ द्वौ विचित्रौ च, चत्वारो यमकाचलाः ॥ २५२ ॥ इषुकारद्वयं चैवं, सर्वाग्रेणात्र भूभृताम् । चत्वारिंशा पञ्चशती, चत्वारश्च महाद्रुमाः ॥ २५३ ॥ चतुर्दशात्र वर्षाणि, चतस्रः कुरवोऽपि च । षट् कर्मभूमयोऽकर्मभूमयो द्वादश स्मृताः ॥ २५४ ॥ दीर्घवैताढ्येषु कूटाः, प्राग्वन्नव नवोदिताः । सक्रोशषड्योजनोच्चा, द्वादशा षट्शतीति ते ॥ २५५ ॥ रुक्मिमहाहिमवन्तः, कूटैरष्टभिरष्टभिः । सप्तभिश्च सौमनसौ, तथा च गन्धमादनौ ॥ २५६ ॥ मेर्वोर्दै नन्दनवने, निषधौ नीलवगिरी । विद्युत्प्रभौ माल्यवन्तौ, नवकूटाः समेऽप्यमी ॥ २५७ ॥ हिमवन्तौ शिखरिणौ, तैरेकादशभिर्युतौ । वक्षस्कारगिरिणां च, प्रत्येकं तच्चतुष्टयम् ॥ २५८ ।। त्रय: शताः स्युर्टाविंशाः, कूटान्येतानि तत्र च । षोडशा त्रिशती प्रोक्तहिमवगिरिकूटवत् ॥ २५९ ॥ हरिकूटौ द्वयोर्विद्युत्प्रभयो? हरिस्सहौ । माल्यवतोर्बलकूटौ, मेरुनन्दनयोश्च यौ ॥२६० ॥ एते षडपि साहस्रास्त्रैधानामिति मानतः । चतुस्विशाद्रिकूटानामेवं नवशती भवेत् ॥ २६१ ॥ सहेषुकारकूटैाचत्वारिंशा शता नव । तत्रेषुकारकूटानां, मानं तु नोपलभ्यते ॥ २६२ ॥ चतुःषष्टौ विजयेषु, भरतैरवतेषु च । स्युरष्टषष्टिवृषभकूटा एकैकभावतः ॥२६३ ॥ धातक्यादिषु चतुष्के, द्वयोश्च भद्रसालयोः । अष्टाष्टेति च सर्वाग्रे, भूकूटा: षोडशं शतम् ॥ २६४ ॥ एतेषां वक्तुमुचिते, पर्वतत्वेऽपि वस्तुतः । कूटत्वव्यवहारस्तु, पूर्वाचार्यानुरोधतः ॥ २६५ ॥ महाहूदा द्वादशैव, विंशतिश्च कुरुहदाः । श्रीहीधृतिकीर्तिबुद्धिलक्ष्मीनां च द्वयं द्रयम् ॥ २६६ ॥ सहस्रा द्वादशैकोनत्रिंशल्लक्षाश्च कीर्तिताः । तरङ्गिणीनामेतस्मिन्, दीपे मतान्तरे पुनः ॥ २६७ ॥ पञ्चत्रिंशल्लक्षाणि, चतुरशीतिः सहस्रकाश्चैव । इह संभवन्ति सरितां, तत्त्वं तु विदन्ति तत्त्वज्ञाः ॥ २६८ ॥ विदेहयुग्मे प्रत्येकं, स्युः कुण्डान्यष्टसप्ततिः । ढे ढे च शेषवषेषु, शतमेवमशीतियुक् ॥ २६९ ॥ एतेऽद्रयो हुदा: कूटाः, कुण्डान्येतान्यथापगा: । स्युर्वेदिकावनोपेतास्तत्स्वरूपं तु पूर्ववत् ॥ २७० ॥ एषां याम्योदीच्यवर्षसरिच्छैलादिवर्तिनाम् । विजयस्वर्गिवत्प्रौढसमृद्धीनां सुधाभुजाम् ॥ २७१ ॥ दक्षिणस्यामुदीच्यां च, जम्बूदीपस्थमेरुतः । अन्यस्मिन् धातकीखण्डे, राजधान्यो जिनैः स्मृताः ॥ २७२ ॥ श्रेण्यश्चतस्रः प्रत्येकवैताढ्येष्विति मीलिताः । श्रेण्यो भवन्ति दीपेऽस्मिन्, द्विशती सद्धिसप्ततिः ॥ २७३ ॥ दशोत्तरं पुरः शतं, प्रतिवैताढ्यमित्यत: । तेषां सहस्रा:सप्त स्युः साशीतिश्च चतुःशती ॥ २७४ ॥
___ जघन्यतोऽष्टेह जिना भवेयुरुत्कर्षतस्ते पुनरष्टषष्टिः । जघन्यत: केशवचक्रिरामा, अष्टावथोत्कृष्टपदे तु षष्टिः ॥ २७५ ॥