SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ 332 परं शिखरिणः क्षेत्रं, हैरण्यवतनामकम् । विकटापातिना वृत्तवैताढ्येन सुशोभितम् ॥ १३४ ॥ ततो रुक्मी नाम महापुण्डरीकहूदाञ्चितः । गिरिस्ततो रूप्यकुलानरकान्ते विनिर्गते ॥ १३५ ॥ हैरण्यवंतमध्येन, क्षारोदं रूप्यकूलिका । कालोदं नरकान्ता च, याति रम्यकमध्यतः ॥ १३६ ॥ ततः परं रुक्मिगिरेः, क्षेत्रं राजति रम्यकम् । मध्ये माल्यवता वृत्तवैताढ्येन विभूषितम् ॥ १३७ ॥ ततोऽपि परतो भाति, नीलवानाम पर्वतः । महाहूद: केसरीति, तस्योपरि विराजते ॥ १३८ ॥ शीता च नारीकान्ता च, ततो नद्यौ निरीयतुः । नारीकान्ता रम्यकान्तद्रूडैति लवणोदधिम् ॥ १३९ ॥ शीता नदी तु पूर्वोक्तरीत्या कालोदवारिधौ । व्रजति प्राग्विदेहस्थविजयव्रजसीमकृत् ॥ १४० ॥ योजनं द्वे च विकटापातिमाल्यवतोभवेत् । चत्वारि मेरोः स्वक्षेत्रनदीभ्यामन्तरं क्रमात् ॥ १४१ ॥ अथास्ति मध्ये नगयोनीलवन्निषधाख्ययोः । क्षेत्रं महाविदेहाख्यं, मन्दरालङ्कृतान्तरम् ॥ १४२ ॥ त्रयोविंशत्या सहोजनानां त्रिभिः शतैः । चतुस्त्रिशैः समधिका, लक्षाश्चतस्र एव च ॥ १४३ ॥ द्वादशद्विशतक्षुण्णयोजनस्य लवा: पुन: । द्वे शते विस्तीर्णमेतल्लवणाम्भोधिसन्निधौ ॥ १४४ ॥ ततं लक्षाणि मध्येऽष्टावेकपञ्चाशतं शतान् । चतुर्नवत्याढ्यानंशशतं चतुरशीतियुक् ॥ १४५ ॥ अन्ते चैकादश लक्षाः, सप्ताशीतिं सहस्रकान् । चतुष्पञ्चाशान् लवानां, साष्टषष्टिशतं ततम् ॥ १४६ ॥ जातं चतुर्धेतदपि, जम्बूद्वीपविदेहवत् । देवकुरुत्तरकुरुपूर्वापरविदेहकैः ॥१४७ ॥ स्युर्देवकुरवोऽपाच्यामुदीच्यां कुरवः पराः । मेरो: प्राच्यां प्राग्विदेहाः, प्रतीच्यामपरे पुनः ॥ १४८ ॥ शीताशीतोदानदीभ्यां, विदेहास्ते द्विधाकृताः । प्राग्वदेव चतुर्बशेष्वष्टाष्ट विजया इह ॥ १४९ ॥ तथैवोदक्कुरुप्राच्यसीमकृन्माल्यवगिरेः । आगन्धमादनं सृष्ट्या, क्रमस्तैरेव नामभिः ॥ १५० ॥ चतुयशेष्वन्तरेषु, वक्षस्कारास्तथैव च । चत्वारश्चत्वार एव, तिस्रस्तिस्रोऽन्तरापगाः ॥ १५१ ॥ विजयेष्वेषु वैताढ्या, नदीकुण्डर्षभाद्रयः । षट् खण्डा राजधान्यश्च, तन्नामानस्तथा स्थिताः ॥ १५२ ॥ तथैव चत्वारोऽप्यंशाः, पर्यन्ते वनराजिताः । केवलं परिमाणानां, विशेष: सोऽभिधीयते ॥ १५३ ॥ वक्षस्कारवनमुखान्तर्नदीमेरुकाननैः । विष्कम्भतः संकलितैः, स्याद्राशिर्विजयान् विना ॥ १५४ ॥ लक्षद्धयं षट्चत्वारिंशत्सहस्रा: शतत्रयम् । षट्चत्वारिंशतोपेतं, योजनानामनेन च ॥ १५५ ॥ चतुर्लक्षात्मके दीपविष्कम्भे राशिनोज्झिते । हृते षोडशभिर्मानं, लभ्यं विजयविस्तृतेः ॥ १५६ ॥ योजनानां सहस्राणि, नव त्र्याढ्या च षट्शती । षट्षोडशांशाः प्रत्येकं, ज्ञेया विजयविस्तृतिः ॥ १५७ ॥ एवमिष्टान्यविष्कम्भवर्जितदीपविस्तृतेः । स्वस्वसङ्ख्याविभक्ताया, लभ्यतेऽभीष्टविस्तृतिः ॥ १५८ ॥ तत्र चविनाऽद्रीन् विजयादीनां, व्याससङ्कलना त्वियम् । तिम्रो लक्षा दिनवतिः, सहस्रा योजनात्मकाः ॥ १५९ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy