SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ 330 नारीकान्ता नरकान्ता, हरिकान्ताभिधा नदी । हरिसलिलेत्यष्टानां, सरितां मूलविस्तृतिः ॥ ८१ ॥ पञ्चाशद्योजनान्यासां, पर्यन्तविस्तृति: पुन: । योजनानां पञ्च शतान्युक्तानि तत्त्ववेदिभिः ॥ ८२ ॥ आसां कुण्डायतिव्यासावशीतियुक् चतुःशती । चतुष्पष्टिोजनानि, दीपाश्चायतविस्तृताः ॥ ८३ ॥ शीताशीतोदाभिधानां, निम्नगानां चतसृणाम् । आद्यन्तयोः क्रमाद्व्यासः, शतं सहस्रमेव च ॥ ८४ ॥ सषष्टिर्नवशत्यासां, कुण्डेष्वायतिविस्तृती । अष्टाविंशं शतं चासां, दीपा आयतविस्तृताः ॥ ८५ ॥ षट्त्रिंशं शतमष्टौ च, पुनरष्टौ चतुष्टयम् । चतुर्विधानामित्यासामाद्यन्तोद्विद्धता क्रमात् ॥८६॥ गव्यूतं योजने सार्द्ध, द्रौ क्रोशौ पञ्चयोजनी । योजनं दश चैतानि, योजने द्वे च विंशतिः ॥ ८७ ॥ अन्तर्नदीनां सर्वासामपि प्रारभ्य मूलतः । पर्यन्तं यावदुद्वेधस्तुल्य: स्यात्पञ्चयोजनी ॥ ८ ॥ स्वकीयमूलविस्तृत्या, जितिकाविस्तृति: समा । मूलोदे॒धसमश्चासां सर्वासां जिहिकोच्छ्रयः ॥ ८९ ॥ उक्तशेषं तु स्वरुपं, सकलं वेदिकादिकम् । एतास्वप्यनुसंधेयं, जम्बूदीपनदीगतम् ॥ ९० ॥ पूर्वाभिमुख्यः पूर्वार्द कालोदे यान्ति निम्नगाः । क्षारोदमपरोन्मुख्योऽपराद्धे तु विपर्ययः ॥ ९१ ॥ आसामित्युक्तो विशेषः, प्रसङ्गाल्लाघवाय च । तत्र तत्र नाममात्रं, स्थानाशौन्याय वक्ष्यते ॥ ९२ ॥ अथ प्रकृतं-अथैतस्मात्पद्महूदान्नद्यस्तिस्रो विनिर्गता: । गङ्गासिन्धुरोहितांशाः, पूर्वापरोत्तराध्वभिः ॥ ९३ ॥ तत्र गङ्गा च सिन्धुश्च, पूर्वपश्चिमयोर्दिशोः । निर्गत्य स्वदिशोर्गत्वा, यथार्ह पर्वतोपरि ॥ ९४ ॥ स्वस्वावर्तनकूटाभ्यां, निवर्त्य दक्षिणामुखे । कुण्डे निपत्य विशतः, कालाक्षारोदर्धी क्रमात् ॥ ९५ ॥ रोहितांशा तूत्तरस्यां, योजनानि नगोपरि । द्विपञ्चाशां पञ्चशी, त्रिपञ्चाशल्लवाधिकाम् ॥ ९६ ॥ अतिक्रम्य निजे कुण्डे, निपत्य योजनान्तरा । शब्दापातिगिरेः प्रत्यक्, प्रवृत्ता लवणेऽविशत् ॥ ९७ ॥ अथास्माद्धिमवच्छैलादुत्तरस्यां व्यवस्थितम् । क्षेत्रं हैमवताभिख्यमाकृत्या भरतोपमम् ॥ ९८ ॥ षट्विंशतिं सहस्राणि, योजनानां चतुःशतीम् । अष्टपञ्चाशां लवान्, दानवतिं विस्तृतं मुखे ॥ ९९ ॥ पञ्चाशतं सहस्राणि, चतुर्विंशं शतत्रयम् । चतुश्चत्वारिंशमंशशतं मध्ये च विस्तृतम् ॥ १०० ॥ योजनानां सहस्राणि, चतुःसप्ततिमन्ततः । नवत्याढ्यं शतं षण्णवत्याढ्यं च शतं लवान् ॥ १०१ ॥ मध्येऽस्य शब्दापातीति, वृत्तवैताढ्यपर्वतः । सहस्रयोजनोत्तुङ्गः सहस्रं विस्तृतायतः ॥ १०२ ॥ अयं जम्बूद्धीपशब्दापातिना सर्वथा समः । तद्वत्सप्तान्येऽपि वृत्तवैताढ्या इह तत्समाः ॥ १०३ ॥ अद्रिरस्यान्ते च महाहिमवान् योजनानि स: । एकविंशानि चतुरशीतिशतान्यथांशकान् ॥ १०४ ॥ पूर्वोक्तमानांश्चतुरो, विस्तीर्णस्तस्य चोपरि । पद्मः परिष्कृतो भाति, महापद्माभिधो हूदः ॥ १०५ ॥ योजनानां सहस्राणि, चत्वार्यवायमायतः । विष्कम्भतो योजनानां, सहसद्वितयं भवेत् ॥ १०६ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy