SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ 318 तथाह जीवाभिगम: — “लवणे णं भंते ! समुद्दे तीसाए मुहुत्ताणं कखुत्तो अईरेगं वड्ढड् वा हायइ वा ?, गो० ! दुक्खुत्तो अइरेगं वड्ढड् वा हायइ वा.” राकादर्शादितिथिषु, चातिरेकेण तेऽनिलाः । क्षोभं प्रयान्ति मूर्च्छन्ति, तथा जगत्स्वभावतः ॥ १०१ ॥ ततश्च पूर्णिमाऽमादितिथिष्वतितमामयम् । वेलया वर्द्धते वार्द्धिर्दशम्यादिषु नो तथा ॥ १०२ ॥ लोकप्रथानुसारेण त्वेवमवोचं— “ यथा यथेन्दोर्निजनन्दनस्य, कालक्रमप्राप्तकलाकलस्य । आश्लिष्यतेऽब्धिर्मृदुभिः कराग्रैस्तथा तथोद्वेलमुपैति वृद्धिम् ॥ १०३ ॥ दर्शे त्वपश्यन्नतिदर्शनीयं, निजाङ्गजं शीतकरं पयोधिः । विवृद्धवेलावलयच्छलेन, दुःखाग्नितप्तो भुवि लोलुठीति” ॥ १०४ ॥” योजनानामुभयतो, विमुच्य लवणाम्बुधौ । सहस्रान् पञ्चनवतिं, मध्यदेशे शिखैधते ॥ १०५ ॥ योजानानां सहस्राणि दशेयं पृथुलाऽभितः । चकास्ति वलयाकारा, जलभित्तिरिव स्थिरा ॥ १०६ ॥ सहस्राणि षोडशोच्चा, समभूमिसमोदकात् । योजनानां सहस्रं च, तत्रोद्धेधेन वारिधिः ॥ १०७ ॥ शिखामिषाद्दधद्योगपट्टं योगीव वारिधिः । ध्यायतीव परब्रह्मा, जन्मजाड्योपशान्तये ॥ १०८ ॥ सुभगकरणीं यद्धा, हारिहारलतामिमाम् । श्यामोऽपि सुभगत्वेच्छुर्दधौ वाद्धिः शिखामिषात् ॥ १०९ ॥ जम्बद्धीपोपाश्रयस्थान्, मुनीनुत निनंसिषुः । कृतोत्तरासङ्गसङ्गः, शिखावलयकैतवात् ॥ ११० ॥ पूर्णकुक्षि भृशं रत्नैरुन्मदिष्णुतयाऽथवा । पट्टबद्धोदर इव, विद्यादृप्तकुवादिवत् ॥ १११ ॥ भाति भूयोऽब्धिभूपालवृतो दैवतसेवितः । शिखामिषाप्तमुकुटो, दधद्धा वार्द्धिचक्रिताम् ॥ ११२ ॥ पातालकुम्भसंमूर्च्छद्वायुविक्षोभयोगतः । उपर्यस्याः शिखायाश्च देशोनमर्द्धयोजनम् ॥ ११३ ॥ द्वौ वारौ प्रत्यहोरात्रमुदकं वर्द्धतेतराम् । तत्प्रशान्तौ शाम्यति च भवेद्वेलेयमूर्द्धगा ॥ ११४ ॥ तां च वेलामुच्छलन्तीं, दवव्यग्रकराः सुराः । शमयन्ति सदा नागकुमारा जगतः स्थितेः ॥ ११५ ॥ तत्र जम्बूद्वीपदिशि, शिखावेलां प्रसृत्वरीम् । द्विचत्वारिंशत्सहस्रा, धरन्ति नागनाकिनः ॥ ११६ ॥ धातकीखण्डदिशि च प्रसर्पन्तीमिमां किल । निवारयन्ति नागानां सहस्राणि द्विसप्ततिः ॥ ११७ ॥ देशोनं योजनार्द्धं यद्धर्द्धतेऽम्बु शिखोपरि । षष्टिर्नागसहस्राणि सततं वारयन्ति तत् ॥ ११८ ॥ लक्षमेकं सहस्राणि चतुःसप्ततिरेव च । वेलन्धरा नागदेवा, भवन्ति सर्वसंख्यया ।। ११९ ।। एषामुपक्रमेणैव, निरुद्धा नावतिष्ठते । वेलेयं चपलाऽतीव महेलेव रसाकुला ।। १२० ।। किंतु द्वीपस्थसंघार्हद्देवचक्र्यादियुग्मिनाम् । पुण्याज्जगत्स्वभावाच्च, मर्यादां न जहाति सा ॥ १२१ ॥ इदं जीवाभिगमसूत्रवृत्त्यभिप्रायेण, पञ्चमाङ्गे तद्वृत्तौ च - “जया णं दीविच्चया ईसिं णो णं
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy