________________
312
विकालकोऽङ्गारकश्च, लोहिताङ्कः शनैश्चरः । आधुनिकः प्राधुनिकः, कण: कणक एव च ॥ ६७२ ॥ नवमः कणकणकस्तथा कणवितानकः । कणसन्तानकश्चैव, सोमः सहित एव च ॥ ६७३ ॥ अश्वसेनः तथा कार्योपग: कर्बुरकोऽपि च । तथाऽजकरको दुन्दुभकः शङ्खाभिधः परः ॥ ६७४ ॥ शङ्खनाभस्तथा शङ्खवर्णाभ: कंस एव च । कंसनाभस्तथा कंसवर्णाभो नील एव च ॥ ६७५ ॥ नीलावभासो रूप्यी च, रूप्यावभासभस्मकौ । भस्मराशितिलतिलपुष्पवर्णदकाभिधाः ॥ ६७६ ॥ दकवर्णस्तथा कायोऽवंध्य इन्द्राग्निरेव च । धूमकेतुः हरिः पिङ्गलको बुद्धस्तथैव च ॥ ६७७ ॥ शुक्रो बृहस्पती राहगस्तिमाणवकास्तथा । कामस्पर्शश्च धुरकः, प्रमुखो विकटोऽपि च ॥ ६७८ ॥ विसन्धिकल्पः प्रकल्पः, स्युर्जटालारुणाग्नयः । षट्पञ्चाशत्तम: कालो, महाकालस्तत: पर: ॥ ६७९ ॥ स्वस्तिक: सौवस्तिकश्च, वर्धमान: प्रलम्बकः । नित्यालोको नित्योद्योतः, स्वयंप्रभोऽवभासकः॥ ६८०॥ श्रेयस्करस्तथा क्षेमकर आभङ्करोऽपि च । प्रभङ्करोऽरजाश्चैव, विरजानाम कीर्तितः ॥ ६८१ ॥ अशोको वीतशोकच, विमलाख्यो वितप्तकः । विवस्त्रश्च विशालश्च, शाल: सुव्रत एव च ॥ ६८२ ॥ अनिवृत्तिश्चैकजटी, द्विजटी करिकः कर: । राजार्गल: पुष्पकेतुः, भावकेतुरिति ग्रहाः ॥ ६८३॥ ग्रहास्तु सर्व वक्रातिचारादिगतिभावत: । गतावनियतास्तेन, नैतेषां प्राक्तनैः कृता ॥ ६८४ ॥ गतिप्ररूपणा नापि, मण्डलानां प्ररूपणा । लोकात्तु केषाञ्चित्किञ्चिद्गत्यादि श्रूयतेऽपि हि ॥ ६८५ ॥ मेरोः प्रदक्षिणावर्त, भ्रमन्त्येतेऽपि मण्डलैः । सदानवस्थितैरेव, दिवाकरशशाङ्कवत् ॥ ६८६ ॥ नापि चक्रे तारकाणां, मण्डलादिनिरूपणम् । अवस्थायिमण्डलत्वाच्चन्द्राद्ययोगचिन्तनात् ॥ ६८७ ॥
तथोक्तं जीवाभिगमसूत्रे । “णखत्ततारगाणं, अवठ्ठिया मंडला मुणेयवा । तेवि य पयाहिणावत्तमेव मेरुं अणुपरिति” ॥
___ एवं रवीन्दुग्रहऋक्षताराचारस्वरूपं किमपि न्यगादि ।
शेषं विशेषं तु यथोपयोगं, ज्योतिष्कचक्रावसरेऽभिधास्ये ॥ ६८८ ॥ विश्वाश्चर्यदकीर्तिकीर्तिविजयश्रीवाचकेन्द्रान्तिष-द्राजश्रीतनयोऽतनिष्ट विनय: श्रीतेजपालात्मजः । काव्यं यत्किल तत्र निश्चितजगत्तत्वप्रदीपोपमे । सो निर्गलितार्थसार्थसुभगो विंशः समाप्त: सुखम् ॥ ६८९ ॥
इति श्री लोकप्रकाशे विंशतितमः सर्गः समाप्तः ।