SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ 310 ऋक्षेषु येषु मासानां, प्रायः परिसमाप्तयः । तानि माससमाख्यानि स्युः ऋक्षाणि कुलाख्यया ॥ ६३८ ॥ प्रायोग्रहणतश्चात्र, कदाप्युपकुलोडुभिः । समाप्तिर्जायते मासां भैः कुलोपकुलैरपि ॥ ६३९ ॥ कुलोडुभ्योऽधस्तनानि, भवन्त्युपकुलान्यथ । स्युः कुलोपकुलाख्यानि, तेभ्योऽप्यधस्तनानि च ॥ ६४० ॥ तानि चैवमाहुः । कुलभान्यश्विनी पुष्यो, मघा मूलोत्तरात्रयम् । द्विदैवतं मृगश्चित्राकृत्तिकावासवानि च ॥ ६४१ ॥ उपकुल्यानि भरणी ब्राह्मं पूर्वात्रयं करः । ऐन्द्रमादित्यमश्लेषा, वायव्यं पौष्णवैष्णवे । कुलोपकुलभान्यार्द्राभिजिन्मैत्राणि वारुणम् ॥ ६४२ ॥ कुलादिप्रयोजनं त्विदम् । , पूर्वेषु जाता दातारः, संग्रामे स्थायिनां जयः । अन्येषु त्वन्यसेवार्ता, यायिनामसदाजयः ॥ ६४३ ॥ इति कुलाद्याख्यानिरूपणम् ॥ १३ ॥ धनिष्टाथोत्तराभद्रपदाश्विनी च कृत्तिकाः । मार्गः पुष्यश्चैव मघा, उत्तराफाल्गुनीति च ॥ ६४४ ॥ चित्रा विशाखा मूलं, चोत्तराषाढा यथाक्रमम् । श्रावणादिमासराकाः, प्रायः समापयन्ति यत् ॥ ६४५ ॥ तत एव पूर्णिमानां, द्वादशानामपि क्रमात् । एषामुडूनां नाम्ना स्यु: र्नामधेयानि तद्यथा ॥ ६४६ ॥ श्राविष्ठी च प्रोष्ठपदी, तथैवाश्वयुजीत्यपि । कार्त्तिकी मार्गशीर्षी च, पौषी माघी च फाल्गुनी ॥ ६४७ ॥ चैत्री च वैशाखी ज्येष्ठी, मौलीत्याख्या तथा परा । आषाढीत्यन्विता एताः सदारूढाश्च कर्हिचित् ॥ ६४८ ॥ श्रविष्ठा स्याद्धनिष्ठेति, तयेन्दुयुक्तयान्विता । श्राविष्ठी पौर्णमासी स्यादेवमन्या अपि स्फुटम् ।। ६४९ ।। यदा चोपकुलाख्यानि, समापयन्ति पूर्णिमा: । पाश्चात्यानि तदैतेभ्यः, श्रवणादीन्यनुक्रमात् ।। ६५० ।। राकारित्वमाः समाप्यन्ते, कुलोपकुलभैर्यदा । तदोपकुलपाश्चात्यैः, अभिजित्प्रमुखैरिह ।। ६५१ ॥ यद्यप्यभिजिता क्वापि, राकापूर्तिः न दृश्यते । श्रुतियोगात्तथाप्येतत्, राकापूरकमुच्यते ॥ ६५२ ॥ यस्मिन् ऋक्षेपूर्णिमास्यात्ततः पञ्चदशेऽथवा । चतुर्दशेऽमावास्या स्यात्, गणने प्रातिलोम्यत: ।। ६५३ ॥ तद्यथा । माघे का मघोपेताऽमावस्या च सवासवा । सवासवायां राकायां, श्रावणेडमा मघान्विता ॥ ६५४ ॥ एवमन्यत्रापि भाव्यम् ।। इत्यमावास्यापूर्णिमायोगकीर्त्तनम् ॥ १४ ॥ यदा यदा यैर्नक्षत्रैरस्तं यातैः समाप्यते । अहोरात्रः तानि वक्ष्ये, नामग्राहं यथाक्रमम् ।। ६५५ ।। तदा समाप्यते ऋक्षैः, रात्रिरप्येभिरेव यत् । उच्यते रात्रिनक्षत्राण्यप्यमून्येव तद्बुधैः ॥ ६५६ ॥ समापयति तत्राद्यानहोरात्रांश्चतुर्दश । नभोमास्युत्तराषाढा, सप्तैतान्यभिजित् तदा ।। ६५७ ।। ततः श्रवणमप्यष्टावेकोनत्रिंशदित्यमूः । धनिष्ठा श्रावणस्यान्त्यमहोरात्रं ततो नयेत् ॥ ६५८ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy