________________
308
देवानामप्युडूनां स्युर्यदधीशाः सुराः परे । तत्पूर्वोपार्जिततपस्तारतम्यानुभावतः ॥ ६०३ ॥ स्वामिसेवकभावः स्यात्, यत्सुरेष्वपि नृष्विव । यथा सुकृतमैश्वर्यतेजःशक्तिसुखादि च ॥ ६०४ ॥ विख्यातौ चन्द्रसूर्यो यौ, सर्वज्योतिष्कनायकौ । तयोरप्यपर: स्वामी, परेषां तर्हि का कथा ? ॥ ६०५ ॥
तथा च पञ्चमाले । “सक्कस्स देविन्दस्स देवरण्णो सोमस्स महारण्णो इमे देवा आणाउववायवयणनिद्देसे चिट्ठति । तं जहा । सोमकाइयाति वा सोमदेवकाइया वा विज्जुकुमारा विज्जुकुमारीओ अग्गिकुमारा अग्गिकुमारीओ वाउकुमारा वाउकुमारीओ चंदा सूरा गहा णक्वत्ता
तारारूवा इत्यादि ॥” इति देवताः ॥ तिसस्तिस्रः पञ्च शतं, ढे ढे द्वात्रिंशदेव च । तिस्रस्तिस्रः षट् च पञ्च, तिन एका च पञ्च च ॥ ६०६ ॥ तिस्रः पञ्च सप्त दे दे, पञ्चैकैकिका द्वयोः । पञ्च चतस्रस्तिनश्च, तत एकादश स्मृताः ॥ ६०७ ॥ चतस्रश्च चतस्रश्च, तारासंख्याऽभिजित्क्रमात् । ज्ञेयान्युडुविमानानि, ताराशब्दात् बुधैरिह ॥६०८॥ न पुन: पञ्चमज्योतिर्भेदगा: किल तारका: । विजातीय: समुदायी, विजातीयोच्चयान्न हि ॥ ६०९ ॥ प्रथीयांसि विमानानि, नक्षत्राणां लघूनि च । तारकाणां ततोऽप्यैक्यं, युक्ति: सासहि नानयोः ॥ ६१० ॥ किंच कोटाकोटिरूपा, तारासंख्यातिरिच्यते । अष्टाविंशतिरूपा च, ऋक्षसंख्या विलीयते ॥ ६११ ॥ तत् दिव्यादिविमानेश:, स्यात् देवोऽभिजितादिकः । गृहद्वयायधिपतिः, यथा कश्चिन्महर्धिकः ॥ ६१२ ॥ एवं च न काप्नुपपत्ति: । तारासंख्याप्रयोजनं च ॥ वारुण्यां दशमी त्याज्या, द्वितीया पौष्णभे तथा । शेषोडुब्बशुभा स्वस्वतारासंख्यासमा तिथि: ।। ६१३ ॥ इति तारासंख्या ॥ १० ॥ गोशीर्षपुद्गलानां या, दीर्घा श्रेणिस्तदाकृतिः । गोशीर्षावलिसंस्थानमभिजित् कथितं ततः ॥ ६१४ ॥ कासाराभं श्रवणभं, पक्षिपंजरसंस्थिता: । धनिष्टा शततारा च, पुष्पोपचारसंस्थिता ॥ ६१५ ॥ पूर्वोत्तराभद्रपदे, अर्धार्धवापिकोपमे । एतदर्धद्धययोगे, पूर्णा वाप्याकृतिर्भवेत् ॥ ६१६ ॥ पौष्णं च नौसमाकारमश्वस्कन्धाभमश्विनम् । भरणी भगसंस्थाना, क्षुरधारेव कृत्तिकाः ॥ ६१७ ॥ शकटोद्धीसमा ब्राह्मी, मार्ग मृगशिरस्समम् । आर्द्रा रुधिरबिन्द्राभा, पुनर्वसू तुलोपमौ ॥ ६१८ ॥ वर्धमानकसंस्थानः, पुष्पोऽश्लेषाकृति: पुन: । पताकाया इव मघाः, प्राकाराकारचारवः ॥ ६१९ ॥ पूर्वोत्तरे च फाल्गुन्यावद्धपल्यङ्कसंस्थिते । अत्राप्येतद्वययोगे, पूर्णा पल्यङ्कसंस्थितिः ॥ ६२० ॥ हस्तो हस्ताकृतिचित्रा, संस्थानतो भवेद्यथा । मुखमण्डनरैपुष्यं, स्वाति: कीलकसंस्थितः ॥ ६२१ ॥ विशाखा पशुदामाभा, राधैकावलिसंस्थिता । गजदन्ताकृतिज्येष्ठा, मूलं वृश्चिकपुच्छवत् ॥ ६२२॥ गजविक्रमसंस्थानाः पूर्वाषाढाः प्रकीर्तिताः । आषाढाश्चोत्तरा: सिंहोपवेशनसमा मताः ॥ ६२३ ॥