SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ 13 अलोकाभ्रं तु धर्माद्यैर्भावैः पञ्चभिरुज्झितम् । अनेनैव विशेषेण, लोकाभ्रात् पृथगीरितम् ॥ २६ ॥ अनन्तस्याप्यस्य पूज्यैर्महत्तायां निदर्शनम् । असद्भावस्थापनया, पञ्चमाङ्गे प्रकीर्तितम् ॥ २७ ॥ तथा हिसुदर्शनं सुरगिरिं, परितो निर्जरा दश । केऽपि कौतुकिन: सन्ति, स्थिता दिक्षु दशस्वपि ॥ २८ ॥ मानुषोत्तरपर्यन्तेऽष्टासु दिक्षु बहिर्मुखाः । बलिपिंडान् दिक्कुमार्यः, किरन्त्यष्टौ स्वदिक्ष्यथ ॥ २९ ॥ विकीर्णान् युगपत्ताभिस्तान् पिंडानगतान् क्षितिम् । यया गत्या सुरस्तेषामेक: कोऽप्याहरेद्रयात् ॥ ३० ॥ तया गत्याथ ते देवा, अलोकान्तदिदृक्षया । गन्तुं प्रवृत्ता युगपद्यदा दिक्षु दशस्वपि ॥ ३१ ॥ तदा च वर्षलक्षायुः, पुत्रोऽभूत्कोऽपि कस्यचित् । तस्यापि तादृशः पुत्रः, पुनस्तस्यापि तादृशः ॥ ३२ ॥ कालेन तादृशाः सप्त, पुरुषाः प्रलयं गताः । ततस्तदस्थिमज्जादि, तन्नामापि गतं क्रमात् ॥ ३३ ॥ अस्मिश्च समये कश्चित्सर्वज्ञं यदि पृच्छति । स्वामिंस्तेषां किमगतं, क्षेत्रं किं वा गतं बहु ॥ ३४ ॥ तदा वदति सर्वज्ञो, गतमल्पं परं बहु । अगतस्यानन्ततमो, भागो गतमिहोह्यताम् ॥ ३५ ॥ स्थित्वा सुरोऽपि लोकान्ते, नालोके स्वकरादिकम् । ईष्टे लम्बयितुं गत्यभावात्पुद्गलजीवयोः ॥ ३६ ॥ तदुक्तम्-“देवेणं भंते ! महिड्डिए जाव महेसक्नेऽलोगंसि हत्थं वा पायं वा जाव ऊरुं वा आउंटावित्तए वा पसारित्तए वा ? णो इणढे समढे" ॥ इति भग० शतक १६ उद्दे० ८ । वस्तुतस्तु नभोद्रव्यमेकमेवास्ति सर्वगम् । धर्मादिसाहचर्यण, द्विधा जातमुपाधिना ॥ ३७ ॥ लोकालोकप्रमाणत्वात्, क्षेत्रतोऽनन्तमेव तत् । असंख्येयप्रमाणं च, परं लोकविवक्षया ॥ ३८ ॥ कालतः शाश्वतं वर्णादिभिर्मुक्तं च भावतः । अवगाहगुणं तच्च, गुणतो गदितं जिनैः ॥ ३९ ॥ अवकाशे पदार्थानां, सर्वेषां हेतुतां दधत् । शर्कराणां दुग्धमिव, वहे.हादिगोलवत् ॥ ४० ॥ यत:-परमाण्वादिना द्रव्येणैकेनापि प्रपूर्यते । खप्रदेशस्तथा दाभ्यामपि ताभ्यां तथा त्रिभिः ॥ ४१ ॥ अपि द्रव्यशतं मायात्तत्रैवैकप्रदेशके । मायात् कोटिशतं मायादपि कोटिसहस्रकम् ॥४२॥ अवगाहस्वभावत्वादन्तरिक्षस्य तत्समम् । चित्रत्वाच्च पुद्गलानां, परिणामस्य युक्तिमत् ॥ ४३ ॥ द्वयोरपि क्रमात् दृष्टान्तौदीप्रदीपप्रकाशेन, यथापवरकोदरम् । एकेनापि पूर्यते तत्, शतमप्यत्र माति च ॥४४॥ तथा-विशत्यौषधसामर्थ्यात्, पारदस्यैककर्षके । सुवर्णस्य कर्षशतं, तौल्ये कर्षाधिकं न तत् ॥ ४५ ॥ पुनरौषधसामर्थ्यात्तद्वयं जायते पृथक् । सुवर्णस्य कर्षशतं, पारदस्यैककर्षकः ॥ ४६॥ इत्यर्थतो भगवतीशतक १३ उ० ४ वृत्तौ । १. लोकान्तेः (लोगंसि ठिच्चा पभू अलोगंसि हत्थं वा० भग० ७७७)
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy