SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ 279 व्यावृत्त: सन्नष्टमस्य प्रभावात् साधिष्टातॄनात्मसान्निर्मिमीते ॥ २०५ ॥ पञ्चाक्षरत्नद्विशती दशाधिकोत्कर्षेण भोग्यात्र च चक्रवर्तिनाम् । जघन्यतोऽष्टाभ्यधिकैव विंशतिरेकाक्षरत्नेष्वपि भाव्यतामिदम् ॥ २०६ ॥ द्वौ चन्द्रौ द्वौ दिनेन्द्राविह परिलसतो दीपकौ सद्मनीव, षट्सप्तत्या समेतं ग्रहशतमभितः कान्तिमाविष्करोति । षट्पञ्चाशच्च ऋक्षाण्यनिलपथपृथून्निद्रचन्द्रोन्द्रयान्त मुक्ताश्रेण्याः श्रयन्ति श्रियमतिविततश्रीभरैर्विश्रुतानि ॥ २०७ ॥ एकं लक्षं सहस्राः सततमिह चतुस्त्रिंशदुद्योतहृद्या, न्यूनाः पञ्चाशतोच्चैर्दधति रुचिरतां तारकाकोटिकोट्यः । प्रोद्यत्प्रस्वेदबिन्द्वावलय इव निशि व्योमलक्ष्मीमृगाक्ष्याः, रत्यध्यासं विधातुं प्रियतमविधुना गाढमालिङ्गितायाः ॥ २०८ ॥ कोटीकोटीपदेन केचन बुधाः कोटिं वदन्त्यत्र यत्, क्षेत्रस्तोकतयावकाशघटना नैषां भवेदन्यथा ॥ अन्ये कोटय एव तारकततेरौत्सेधिकैरङ्गुलैः, कोटाकोटिदशां भजन्ति घटिता इत्यूचिरे सूरयः ॥ २०९ ॥ तथा च सङ्ग्रहणीवृत्तौ ॥ इह द्वे मते । तत्रैके कोटीनामेव कोटीकोटीतिसंज्ञांतरं नामान्तरं मन्यन्ते क्षेत्रस्य स्तोकत्वेन तथा पूर्वाचार्यप्रसिद्धेः । अन्ये त्वाहुः “ नगपुढवीविमाणाई, मिणसु पमाणंगुलेणं तु “इति वचनात् ताराविमानानां स्वरूपेण कोटय एव सत्यो यदौत्सेधाङ्गुलेन सर्वतो मीयन्ते तदा कोटीकोटयो जायन्ते । तथोक्तं विशेषणवत्याम् । कोडाकोडीसन्नंतरं तु, मन्नंति खित्तथोवतया । अन्ने उस्सेहंगुलमाणं काउण ताराणम् ॥ जयति जगति जम्बूद्वीपभूमिधवोऽयम्, सततमितरवाद्धिद्वीपसामन्तसेव्यः । सुरगिरिरयमुच्चैरंशुको नीलचूल:, श्रयति कनकदण्डो यस्य राजध्वजत्वम् ।। २१० ॥ विश्वाश्चर्यदकीर्त्तिकीर्त्तिविजय श्रीवाचकेन्द्रान्तिष-द्राजश्रीतनयोऽतनिष्ट विनयः श्रीतेजपालात्मजः । काव्यं यत्किल तत्र निश्चितजगत्तत्त्वप्रदीपोपमे सर्ग: पूर्तिमितो युतोऽद्भुतगुणैरेकोनविंशः सुखम् ॥ २११ ॥ ॥ इति श्री लोकप्रकाशैकोनविंशः सर्गः समाप्तः ॥ अथ विंशतितमः सर्गः प्रणम्य परमज्ञानप्रभाप्रस्तावकं प्रभुम् । द्वीपेऽस्मिन्नथ सूर्येन्दुचाररीतिर्विभाव्यते ॥ १ ॥ सर्वेषां कालमानानामादिरादित्य एव हि । ततोऽस्य वक्तुमुचिता, पूर्वं चारनिरूपणा ॥२॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy