________________
269
एतस्याश्च शिरोभागे, कमनीयमहीतले । प्राप्नुवन्ति परां प्रीति, निर्जराः सुखनिर्भराः ॥ २६२ ॥ मध्येऽत्र सिद्धायतनं, तदेकं क्रोशमायतम् । तथा क्रोशार्द्धविस्तारं, देशोनं क्रोशमुन्नतम् ॥ २६३ ॥ अष्टोत्तरशतं तत्र, प्रतिमा: शाश्वतार्हताम् । वैताढ्यचैत्यवत्सर्वं, वक्तव्यमिह वर्णनम् ॥ २६४ ॥ अनेके सुरगन्धर्वाः, तत्र गायन्ति लीलया । शृण्वन्ति श्रोत्रसुभगं, जिनगीतं सुरेश्वराः ॥ २६५ ॥ जिनाग्रे तत्र नृत्यन्त्यः, कुर्वन्ति त्रिदशाङ्गनाः । मेरुमौलिस्थमरुतां, वंशारूढनटीभ्रमम् ॥ २६६ ॥ किञ्चायं मन्दरो मेरुः, सुदर्शन: स्वयंप्रभः । मनोरमो गिरिराजो, रत्नोच्चयशिलोच्चयौ ॥ २६७ ॥ लोकमध्यो लोकनाभिः, सूर्यावर्तोऽस्तसंजितः । दिगादिसूर्यावरणावतंसकनगोत्तमाः ॥ २६८ ॥ एभिः षोडशभिः ख्यातो, नामभिर्भूधरो भुवि । स्पृशन्नभ्रमदभ्रांशुः, कलाभिरिव चन्द्रमाः ॥ २६९ ॥ तत्रापि मन्दर इति, मुख्यं नामैषु नामसु । मन्दराज्य: सुरो ह्यत्र, स्वामी पल्योपमस्थितिः ॥ २७० ॥ महर्टिको निवसति, ख्यातं तद्योगतो ह्यदः । यद्धेदं शाश्वतं नाम, भरतैरवतादिवत् ॥ २७१ ॥ एवं महाविदेहानां, स्वरूपं लेशतो मया । कीर्तितं कीर्तिविजयगुरुक्रमकजालिना ॥ २७२ ॥
सततमहतमोक्षं न्यक्षलक्ष्मीनिधानम् । जयति जगतिवर्ष श्रीविदेहाभिधानम् ।
___ अविरहितमनेकैर्देवदेवैदृदेवैरतिबलबलदेवैर्वासुदेवैः सदैव ॥ २७३ ॥ तत्र तीर्थकरचक्रवर्तीनाम् वासुदेवबलदेवयोरपि । स्याज्जघन्यपदतश्चतुष्ट्यं ब्रूमहेऽथ परमप्रकर्षत: ॥ २७४ ॥
द्वात्रिंशत्तीर्थनाथा: प्रतिविजयमिहैकैकभावेन बोध्यारष्टाढ्या विंशतिः स्यात् प्रबलहलभृतां शाङ्गिणां चक्रिणां च ।
एकत्रोत्पत्ययोगाद्धरिहलधरयोश्चक्रिभिः साकमेवम् ।
व्यत्यासोऽन्योऽन्यमेषामकथि गणधरेन्द्रैः प्रकर्षाप्रकर्षे ॥ २७५ ॥ विश्वाश्चर्यदकीर्तिकीर्तिविजयश्रीवाचकेन्द्रान्तिष-द्राजश्रीतनयोऽतनिष्ट विनय: श्रीतेजपालात्मजः । काव्यं यत्किल तत्र निश्चितजगत्तत्त्वप्रदीपोपमे । सो निर्गलितार्थसार्थसुभग: पूर्णोऽयमष्टादशः ॥ २७६॥
॥ इति श्रीलोकप्रकाशेऽष्टादशः सर्गः समाप्तः ॥
अथैकोनविंशः सर्गः ।
अथो महाविदेहानामुदक्सीमाविधायकः । भूधरो नीलवान्नाम, स्याद्वैडूर्यमणीमयः ॥१॥ स्वामिनो नीलवान्नाम्नो, योगात् पल्योपमस्थिते: । नीलवानित्यसौ ख्यातो, यद्धेदं नाम शाश्वतम् ॥ २॥