SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ 266 सुमना: सौमनसा च, सौमनांसा मनोरमा । ऐशान्यां विदिशि प्रोक्ता:, वाप्य: प्राच्यादिदिक्क्रमात् ॥ १८६ ॥ सदुत्तरकुरुर्देवकुरुर्वन्हिविदिश्यथ । वाप्यश्चतस्रः क्रमतो, वारिषेणा सरस्वती ॥ १८७ ।। विशाला माघभद्रा चाभयसेना च रोहिणी । वाप्यश्चतस्रो नैर्ऋत्यां, ज्ञेया: पूर्वाद्यनुक्रमात् ॥ १८८ ॥ भद्रोत्तरा तथा भद्रा, सुभद्रा च तथाऽपरा । भद्रावतीति वायव्यकोणे वाप्यो यथाक्रमम् ॥ १८९ ॥ आग्नेय्यामथ नैर्ऋत्यां, प्रासादौ शक्रभर्तृको । ऐशान्यां वायव्यायां च, तावीशानसुरेशितुः ॥ १९० ॥ एवं वनं सौमनसं, लेशतो वर्णितं मया । वर्णयामि वनमथ, पाण्डुकं शिखरस्थितम् ॥ १९१ ॥ अतीत्योर्ध्वं सौमनसवनस्य समभूतलात् । योजनानां सहस्राणि, षट्त्रिंशतमुपर्यधः ॥ १९२ ।। प्रज्ञप्तं पण्डकवनमनेकसुरसेवितम् । चारणश्रमणश्रेणिश्रितकल्पद्रुमाश्रयम् ॥ १९३ ।। चतुर्नवत्या संयुक्ता, योजनानां चतुःशती । वनस्यास्य चक्रवालविष्कम्भो वर्णितो जिनैः ॥ १९४ ॥ उपपत्तिश्चात्र मेरुमौलेः सहस्रविस्तृतात् । शोधयेत् चूलिकामूलव्यासं द्वादशयोजनीम् ॥ १९५ ॥ अवशिष्टेऽीकृते च, यथोक्तमुपपद्यते । मानमस्य मरकतमणिग्रैवेयकाकृतेः ॥ १९६ ॥ यथा मेरुं परिक्षिप्य, स्थिता पूर्ववनत्रयी । परिक्षिप्य स्थितमिह, तथेदं मेरुचूलिकाम् ॥ १९७ ॥ त्रिसहस्री योजनानां, द्वाषष्ट्या संयुतं शतम् । विशेषाभ्यधिकं किञ्चित्, परिक्षेपोऽस्य वर्णितः ॥ १९८ ॥ अस्मिन् मेरुचूलिकायाः, पञ्चाशयोजनोत्तरम् । सिद्धायतनमेकैकं, प्राग्वद्दिशां चतुष्टये ॥ १९९ ॥ विदिक्षु पुनरेकैकः, प्रासादो वापिकावृतः । नामान्यासां वापिकानामैशान्यादिविदिक्क्रमात् ॥ २०० ॥ पुण्ड्रा पुण्ड्रप्रभा चैव, सुरक्ताख्या तथापरा । रक्तावतीति चैशानप्रासादे वापिका मता: ॥ २० ॥ क्षीररसा चेक्षुरसा, तथाऽमृतरसाभिधा । वारुणीति किलाग्नेयप्रासादे वापिकाः स्मृताः ॥ २०२ ॥ शोत्तरा तथा शङ्खाशङखावर्ता बलाहका । प्रासादे नैर्ऋतीसंस्थे, वापिका: परिकीर्तिताः ॥ २०३ ॥ पुष्षोत्तरा पुष्पवती, सुपुष्पा पुष्पमालिनी । वायव्यकोणे वाप्य: स्युः, सर्वा: पूर्वादित: क्रमात् ।। २०४ ॥ आग्नेयनैर्ऋतगतौ, प्रासादौ स्त: शतक्रतो: । वायव्यैशानसत्कौ तावीशानेन्द्रस्य वर्णितौ ॥ २०५ ॥ चैत्यप्रासादवापीनां, मानं त्रिषु वनेष्वपि । सद्भद्रशालवनवद्भिज्ञेयमविशेषितम् ॥ २०६॥ अथास्मिन् पण्डकवनेऽभिषेकार्हाः स्वयंभुवाम् । शिलाश्चतस्रः प्रज्ञप्ता:, स्नात्रोदकपवित्रिताः ॥ २०७ ॥ आद्या पाण्डुशिलानाम्नी, द्वितीया पाण्डुकंबला । तृतीया च रक्तशिला, चतुर्थी रक्तकम्बला ॥ २०८ ॥ अमून्यासां नामानि जम्बूद्धीपप्रज्ञप्तिसूत्रे ॥ क्षेत्रसमासे तु पाण्डुकम्बला अतिपाण्डुकम्बला रक्तकम्बला अतिरक्तकम्बला एवमासां नामानि पठ्यन्ते ॥ प्राच्यां मेरुचूलिकाया:, प्राक्पर्यन्ते वनस्य च । भात्यर्जुनस्वर्णमयी, शिला पाण्डुशिलाभिधा ॥ २०९ ॥ सा पूर्वापरविस्तीर्णा, तथोदग्दक्षिणायता । आयामतो योजनानां, शतानि पञ्च कीर्तिता ।। २१० ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy