________________
257 क्रीडास्थानमयं वृक्षः, स्यात्सुपर्णकुमारयोः । वेणुदेववेणुदालिसुरयोरुभयोरपि ॥ ४१३ ॥
तथा चाह सूत्रकृताङ्गचूर्णिकृत् शाल्मलीवृक्षवक्तव्यतावसरे । तत्थ वेणुदेवे वेणुदाली य
वसड॥ तयोर्हि तत क्रीडास्थानमिति ॥ स्वरूपमुत्तरकुरुनृतिरश्चां यदीरितम् । आयु:शरीरमानादि, तदत्राप्यनुवर्तते ॥ ४१४ ॥
कुरवो द्विविधाः समा इमा:, सुषमाभिः सुतमां परस्परम् ।
मिलिता: कलहाय मेरुणा, प्रविभक्ता इव मध्यवर्तिना ॥ ४१५ ॥ विश्वाश्चर्यदकीर्तिकीर्तिविजयश्रीवाचकेन्द्रान्तिष-द्राजश्रीतनयोऽतनिष्ट विनय: श्रीतेजपालात्मजः । काव्यं यत्किल तत्र निश्चितजगत्तत्त्वप्रदीपोपमे सर्गः सप्तदशः समाप्तिमगमद्विद्वत्प्रमोदप्रदः ॥ ४१६ ॥
॥ इति श्री लोकप्रकाशे सप्तदशः सर्गः समाप्तः ॥
॥ अथाष्टादशः सर्गः ॥ पार्श्व शोश्वरोत्तंसं, नत्वा तत्त्वावबोधदम् । स्वरूपं स्वर्णशैलस्य, यथाश्रुतमथोच्यते ॥१॥ उत्तरस्यां स्थितो देवकुरुभ्यः कनकाचलः । उत्तराभ्यः कुरुभ्यश्च, दक्षिणस्यां प्रतिष्ठितः ॥२॥ प्रत्यक् पूर्वविदेहेभ्यः, प्राक् पश्चिमविदेहतः । रत्नप्रभाचक्रनाभिरिव मध्येऽस्त्यवस्थितः ॥३॥ निमित्तहेतो(वनपर्यायभाण्डसम्भवे । भ्रमतः कालचक्रस्य, भ्रमिदण्ड इवोच्छ्रितः ॥४॥ मानदण्ड इवोदस्तो जम्बूद्धीपमीमिषया । तथैव स्थापितो धात्रा, मेयं मत्वाभितोल्यकम् ॥५॥ स्निग्धयो/कृतो धात्रीमात्रा स्वाङ्केतिकौतुकात् । नीलचूलो बाल इव, प्रभावलयचोलकः ॥६॥ चन्द्रार्क ग्रहनक्षत्रतारावृषभसंततेः । भ्रमन्त्या मनुजक्षेत्रे, मेढिदण्ड इवाहितः ॥७॥ नीलवन्निषधोन्मत्तदन्तिनोयुध्यतोमिथः । मध्ये सीमास्तम्भ इव, गजदन्ताद्रिदन्तयोः ॥८॥ तिर्यग्लोकमहाज्जस्य, स्पष्टाष्टाशादलश्रियः । बीजकोश इवान्तःस्थः, परागभरपिञ्जरः ॥९॥ जम्बूद्वीपोरुपोतस्य, मुक्तस्य लवणार्णवे । कूपस्तम्भ इवोत्क्षिप्तः, प्रभासितपटाञ्चितः ॥ १० ॥ न्यस्तपादो भद्रशालकाननास्तरणोपरि । पश्यन्निवोधंदमोऽयं, नगेन्द्रः सेविनो नगान् ॥ ११ ॥ नरक्षेत्रकटाहेऽस्मिन्नानापदार्थपायसम् । पचतो विधिसूदस्य, दर्वीदण्ड इवोन्नतः ॥ १२ ॥ प्रादुश्चूल: सौमनसोत्तरीयोंऽशुजलप्लुतः । देवार्चकइवोन्नन्दिनन्दनारामधौतिकः ॥ १३॥