SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ 256 सन्त्यथाभ्यां पर्वताभ्यामङ्कपालीकृता इव । मेरोदक्षिणतो देवकुरवो निषधादुदक् ॥ ३९१ ॥ अत्र देवकुरुर्नाम, देव: पल्योपमस्थितिः । वसत्यतस्तथा ख्याता, यद्धेदं नाम शाश्वतम् ॥ ३९२ ॥ धनुःपृष्ठव्यासजीवादिकं मानं तु धीधनैः । अत्राप्युत्तरकुरुवद्धिज्ञेयमविशेषितम् ॥ ३९३ ॥ किन्त्वत्र निषधासन्ना, जीवा कल्प्या विचक्षणैः । विद्युत्प्रभसौमनसायामानुसारतो धनुः ॥ ३९४ ॥ शतान्यष्ट योजनानां, चतुस्त्रिंशद्युतानि च । चतुरः साप्तिकान् भागान्, व्यतीत्य निषधाचलात् ॥ ३९५ ॥ शीतोदायाः पूर्वतटे, विचित्रकूटपर्वतः । चित्रकूटः परतटे, सामस्त्याद्यमकोपमौ ॥ ३९६ ॥ किन्त्वेतत्स्वामिनोनूनं, विचित्रचित्रदेवयोः । जम्बूद्धीपेऽन्यत्र पुर्यो, मेरोदक्षिणतो मते ॥ ३९७ ॥ अर्थताभ्यां पर्वताभ्यामुत्तरस्याममी स्मृताः । हृदाः पञ्चोत्तरकुरुहृदतुल्या: स्वरूपतः ॥ ३९८ ॥ निषधाचलसङ्काशशतपत्रादिशोभितः । निषधाख्यसुरावासः, प्रथमो निषधहदः ॥ ३९९ ॥ सद्देवकुरुसंस्थानशतपत्राद्यलङ्कृतः । देवकुर्वमरावासो, हुदो देवकुरुः परः ॥ ४०० ॥ सूरनामा तृतीयस्तु, हृदः सूरसुराश्रितः । सुलसस्वामिकस्तुर्यो, हृदः स्यात् सुलसाभिधः ॥ ४० ॥ . भूषित: शतपत्राद्यैर्विद्युदुद्योतपाटलैः । विद्युत्प्रभः पञ्चमः स्याद्विद्युत्प्रभाधिदैवतः ॥ ४०२ ॥ पद्मपद्मपरिक्षेपतत्संख्याभवनादिकम् । अत्रापि पद्महदवत्, विज्ञेयमविशेषतः ॥ ४०३ ।। पूर्वपश्चिमविस्तीर्णास्ते दक्षिणोत्तरायता: । प्राक् प्रत्यक् च दश दश, काञ्चनाचलचारवः ॥ ४०४ ॥ काञ्चनाद्रिहदेशानामेषां विजयदेववत् । समृद्धानां राजधान्यो, दक्षिणस्यां सुमेरुतः ॥ ४०५ ॥ विचित्रचित्रौ निषधात्, यावद्दुरे व्यवस्थितौ । विचित्रचित्रशैलाभ्यां, तावता निषधो हृदः ॥ ४०६ ॥ द्वितीयादिहृदानामप्येवमन्योऽन्यमन्तरम् । तुल्यं तथान्तिमहदक्षेत्रपर्यन्तयोरपि ॥ ४०७ ॥ एताः शीतास्पर्द्धयैव, शीतोदया द्विधाकृताः । पूर्वापरार्धभावेन, सद्देवकुरवोऽपि हि ॥ ४०८ ॥ शीतोदायास्तु यत्प्राच्या, तत्पूर्वार्द्धमिहोच्यते । शीतोदाया: प्रतीच्यां यदपरार्द्धं तदोहितम् ॥ ४०९ ॥ तत्रैतासामपरार्द्धमध्यभागे निरूपितः । समानः शाल्मलीवृक्षो, जम्बूवृक्षण सर्वथा ॥ ४१० ॥ किञ्चैतच्छाल्मलीपीठं, ख्यातं रजतनिर्मितम् । प्रासादभवनान्त:स्थाः, कूटा अप्यत्र राजता: ॥ ४११ ॥ शिखराकृतिमत्त्वेन, ख्यातोऽयं कुटशाल्मली । वेणुदेवाख्यः सुपर्णजातीयोऽस्य च नायकः ॥ ४१२ ॥ तथोक्तं स्थानाङ्गसूत्रद्धितीयस्थानके । तत्थणं दो महती महालया महदुमा पण्णत्ता यावत् कूटसामली चेव जम्बू चेव सुदंसणा । तत्थणं दो देवा महिदिया जाव महासोक्खा पलिओवमठितीया परिवसंति । तं गरुले चेव वेणुदेवे अणाढीए चेव जम्बूदिवाहिवइ । एतद्वृत्तावपि गरुडः सुपर्ण कुमारजातीयो वेणुदेवो नाम्ना इत्यादि ॥ एवं च नायं सुपर्णकुमाराणां दाक्षिणात्य इन्द्रः संभाव्यते । किन्त्वन्य एव । तस्य हीन्द्रत्वेन सार्धपल्योपमरूपाया उत्कृष्टस्थितेाय्यत्वात् । अयं तु पल्योपमस्थितिक इति ॥ मतान्तरे तु
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy