SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ 254 अयं जम्बूद्वीपप्रज्ञप्तिसूत्राभिप्रायः ॥ जिनभद्रगणिक्षमाश्रमणैस्तु “अट्ठसहकूडसरिसा सब्वे जम्बूणया भणिया ।” इत्यस्यां गाथायां ऋषभकूटसमत्वेन भणितत्वात् मूले द्वादश योजनानि अष्टौ मध्ये चत्वारि चोपर्यायामविष्कम्भेनेत्यादि ऊचे । तथैव मलयगिरिपादैर्व्याख्यातमपि ॥ जीवाभिमसूत्रेऽपीत्थमेवैषां मानं दृश्यते ॥ तत्त्वं बहुश्रुतगम्यम् ॥ प्रत्येकमेषामुपरि, चैकैकं सिद्धमन्दिरम् । एतच्च जम्बूविडिमासिद्धायतनसन्निभम् ॥ ३५४ ॥ अष्टाप्येते पद्मवरवेदिकावनमण्डिताः । दिगङ्गनानामष्टानां, क्रीडायै निर्मिता इव ॥ ३५५ ॥ एवमुक्तस्वरूपाया, अस्या जम्बा महातरोः । नामानि द्वादशैतानि, प्रज्ञप्तानि जिनेश्वरैः ॥ ३५६ ॥ सुदर्शना तथामोघा, सुप्रबुद्धा यशोधरा । भद्रा विशाला सुमना:, सुजाता नित्यमण्डिता ॥ ३५७ ॥ विदेहजम्बूर्नियता, सौमनस्येति कीर्तिताः । रत्नमय्या अप्यमुष्या, द्रुमेषु मुख्यतां विदुः ॥ ३५८ ॥ ____ तथोक्तं बहुश्रुताध्ययने । जहा दुमाणपवरा, जम्बू नाम सुदंसणा । अणाढीयस्स देवस्स, एवं हवइ बहुस्सुए ॥ [उत्तराध्ययनसूत्र अध्ययन-११, गाथा-२७] जम्बूदीपपतिर्देवो, वसत्यस्यामनादृतः । जम्बूस्वामिपितृव्यो यः, प्राग्भवे सोऽधुनाऽस्त्यऽसौ ॥ ३५९ ॥ चतुः सामानिकसुरसहस्रसेवितक्रमः । महिषीभिः चतसृभिः, स्नेहिनीभिः कटाक्षितः ॥ ३६० ॥ पर्षद्भिस्तिसृभिर्जुष्टः, सप्तभिः सैन्यसैन्यपैः । उदायुधैः षोडशभिः, सहश्चात्मरक्षिणाम् ॥ ३६१ ॥ व्यन्तराणां व्यन्तरीणामन्येषामपि भूयसाम् । अनादृतराजधानीवास्तव्यानामधीश्वरः ॥ ३६२ ॥ मेरोरुदीच्यामन्यत्र, जम्बूद्वीपे महर्टिकः । पुर्यामनादृताख्यायां, साम्राज्यं पालयत्यसौ ॥ ३६३ ॥ यौ सीमाकारिणौ देवकुरूणां धरणीधरौ । सौमनसविद्युत्प्रभाभिधौ तौ वर्णयाम्यथ ॥ ३६४ ॥ निषधानेरुत्तरस्यामाग्नेय्यां मन्दराचलात् । प्रतीच्यां मङ्गलावत्या, योऽसौ सौमनसाभिधः ॥ ३६५ ॥ देवा देव्यो वसन्त्यत्र, यतः प्रशान्तचेतसः । ततः सौमनसो यदा, सौमनसाख्यभर्तृकः ॥ ३६६ ॥ तुरङ्गस्कन्धसंस्थानो, गजदन्तसमोऽपि सः । मनोहरो रूप्यमय:, सप्तकूटोपशोभितः ॥ ३६७ ॥ सिद्धायतनमायं स्यात्, परं सौमनसाभिधम् । सन्मङ्गलावतीकूटं, देवकुर्वभिधं परम् ॥ ३६८ ॥ विमलं काञ्चनं चैव, वासिष्टं कूटमन्तिमम् । प्रमाणं ज्ञेयमेतेषां, हिमवगिरिकूटवत् ॥ ३६९ ॥ आग्नेय्यामादिमं कूटं, मन्दरासन्नमाहितम् । तस्याग्नेय्यां द्वितीयं तु, तस्याप्याग्नेयकोणके ॥ ३७० ॥ कूटं तृतीयमित्येतत्कूटत्रयं विदिस्थितम् । अथो तृतीयादाग्नेय्यामुत्तरस्यां च पञ्चमात् ॥ ३७१ ॥ कूटं चतुर्थं प्रज्ञप्तमेतस्मात्कूटतः परम् । दक्षिणोत्तरया पङ्क्त्या , शेषं कूटत्रयं भवेत् ॥ ३७२ ॥ वत्समित्रासुमित्राख्ये, षष्ठपञ्चमकूटयोः । दिक्कुमायौं कूटसमाभिधा देवाश्चतुर्षु च ॥ ३७३ ॥ अत्र जम्बूदीपप्रज्ञप्तिसूत्रे, बृहत्क्षेत्रसमासे “सिरिनिलय” इति, क्षेत्रसमासादिषु च सौमनसपञ्चमषष्ठकूटवासिन्यौ सुवत्सावत्समित्राख्ये एव दिक्कुमायौं उक्ते ॥ यत्तु जम्बूदीपप्रज्ञप्तिसूत्रे
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy