________________
248
एकादश सहस्राणि, शतान्यष्ट तथोपरि । योजनानां द्विचत्वारिंशत् कलाद्वितयं तथा ॥ २१९ ॥ दक्षिणोत्तरविस्तार, एतासां वर्णितो जिनैः । ज्ञातव्यात्रोपपत्तिश्च, पूर्वाचार्यप्रदर्शिता ॥ २२० ॥ महाविदेहविष्कम्भे, मेरुविष्कम्भवर्जिते । अर्धीकृते कुरुव्यासमानं भवति निश्चितम् ॥ २२१ ॥ त्रिपञ्चाशयोजनानां, सहस्राणि भवेदिह । प्रत्यच्चा नीलवत्पाचे, सा चैवं परिभाव्यताम् ॥ २२२ ॥ भद्रशालवनायामो, द्विगुणो मन्दरान्वित: । गजदन्तव्यासहीनः, कुरुजीवामितिर्भवेत् ॥ २२३ ॥ योजनानां सहस्राणि, षष्टिः किञ्च चतुःशती । अष्टादशाधिका शेषा, कला द्वादश तद्धनुः ॥ २२४ ॥ तच्चैवम् । आयाममानयोोगे, उभयोर्गजदन्तयोः । भवेत्कुरुधनु:पृष्ठमानं मेरुसमीपत: ॥ २२५ ॥ अत्यन्तं रमणीयात्र, क्षितिरितिविवर्जिता । कल्पद्रुमा दशविधाः, पूरयन्ति जनेप्सितम् ॥ २२६ ॥ सदा युगलधर्माणो, जना ललितमूर्तयः । गव्यूतत्रयमुत्तुङ्गाः कलाकौशलशालिनः ॥ २२७ ॥ दधानाश्चायुरुत्कर्षात्पूर्णं पल्योपमत्रयम् । पल्यासंख्येयभागोनं, पल्यत्रयं जघन्यतः ॥ २२८ ॥ षट्पञ्चाशत्संयुते दे, शते पृष्ठकरण्डकान् । धारयन्तः क्रोधमानमायालोभाल्पताजुषः ॥ २२९ ॥ ते षोढा स्युः पद्मगन्धा, मृगगन्धास्तथा समाः । सहाश्च तेजस्तलिनः, शनेश्चारिण इत्यपि ॥ २३० ॥ सकृदष्टमभक्तान्ते, तुवरीकणमात्रया । पृथ्वीकल्पद्रुमफलभोजिनो मनुजाश्च ते ॥ २३१ ॥ एकोनपञ्चाशद्घनविहितापत्यपालना: । कासजृम्भादिभिस्त्यक्तप्राणा यान्ति त्रिविष्टपम् ॥ २३२ ॥ अनन्तगुणमाधुर्यो, हरिवर्षाद्यपेक्षया । पृथ्वीपुष्पफलादीनामास्वादस्तत्र वर्णितः ॥ २३३ ।। तादृशा एव तिर्यञ्चस्तत्र हिंसादिवर्जिताः । पालयित्वा युग्मधर्म, गच्छन्ति नियमाद्दिवम् ॥ २३४ ॥ आहारयन्त्यमी षष्ठान्तरमित्थं यथागमम् । अन्ययुग्मितिरश्चामप्याहारेऽन्तरमूह्यताम् ॥ २३५ ॥ पञ्चेन्द्रियतिरश्चां यदल्भने परमान्तरम् । भाषितं षष्ठरूपं तदेषामेव व्यपेक्षया ॥ २३६ ॥ तथोक्तम् । पंचिन्दियतिरिनराणं साहाविय छट्टअट्ठमओ । इत्यादि ॥ कालः सदात्र सुषमसुषमाख्यः प्रवर्त्तते । वृद्धः साधुरिव क्षेत्रपरावृत्तिपराङ्मुखः ॥ २३७ ॥ क्षेत्रेऽस्मिंश्च नीलवतो, गिरेर्दक्षिणतः किल । योजनानां शतन्यष्टौ, चतुस्त्रिंशतमेव च ॥ २३८ ॥ चतुरः साप्तिकान् भागानतिक्रम्य स्थिताविह । यमकाख्यौ गिरी शीतापूर्वपश्चिमकूलयोः ॥ २३९ ॥ मिथस्तुल्यस्वरूपौ तौ, यमलभ्रातराविव । तदेतौ यमकाभिख्यौ, कथितौ जिननायकैः ॥ २४० ॥ अथवा यमकानामशकुन्याकृतिशालिनौ । ततस्तथोदितौ स्वर्णमयौ गोपुच्छसंस्थितौ ॥ २४१ ॥ व्यासायामपरिक्षेपतुङ्गत्वोद्विद्धतादिभिः । हरिस्सहोपमौ पद्मवेदिकावनमण्डितौ ॥ २४२ ॥ तयोः पर्वतयोमौलौ, भूमिभागोऽतिबन्धुरः । प्रत्येकं तत्र चैकैकः, स्यात्प्रासादावतंसकः ॥ २४३ ॥ द्वाषष्टिं योजनान्यर्दाधिकानि स समुच्छ्रितः । योजनान्येकत्रिंशतं, क्रोशं च विस्तृतायत: ॥ २४४ ॥
HTHHHHH