SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ 235 ३५३ ॥ ३५४ ॥ ३५५ ।। ३५६ ॥ पञ्चाशतं योजनानि, स निमग्नो धरान्तरे । पूर्वापराम्भोनिधिस्पृक्, प्रमिमासुरिवान्तरम् ॥ ३४७ ॥ योजनानां सहस्राणि, चत्वार्यस्य शतद्वयम् । दशोत्तरं दश कला, विष्कम्भोऽथ शरं ब्रुवे ॥ ३४८ ॥ योजनानां सहस्राणि, सप्तैवाष्टौ शतानि च । चतुर्नवत्युपेतानि चतुर्दश तथा कलाः ॥ ३४९ ॥ त्रिपञ्चाशत्सहस्राणि, शतानी नव चोपरि । एकत्रिंशद्योजनानि, ज्यास्य सार्धाश्च षट् कलाः || ३५० ।। सहस्राः सप्तपञ्चाशत्त्रिनवत्यधिक शतौ । महाहिमवति प्रोक्तं, धनुःपृष्ठं कला दश ॥ ३५१ ॥ सहस्राणि नव शतद्वयं षट्सप्ततिस्तथा । सार्द्धा नव कलाः प्रोक्ता, बाहास्यैकैकपार्श्वतः ॥ ३५२ ॥ एकोनविंशतिः कोट्यो, योजनानां समन्विताः । अष्टपञ्चाशता लक्षैरष्टषष्ट्या सहस्रकैः ॥ शतं च षडशीत्याढ्यं, कला दश तथाधिकाः । विकलाः पञ्च शैलेस्मिन्, गणितं प्रतरात्मकम् ॥ शतान्येकोनचत्वारिंशत्यकोटीनां तथा पराः । कोट्यः सप्तदश लक्षाः, षट्त्रिंशदथ चोपरि ॥ सप्तत्रिंशत्यसहस्राणि, त्रिशती सहिताष्टभिः । विकला द्वादशेत्युक्तं, महाहिमवतो घनम् ॥ कूटान्यष्टौ पर्वतेऽस्मिन्, सिद्धायतनमादिमम् । महाहिमवदाह्वानं, तथा हैमवताभिधम् ॥ ३५७ ।। रोहिताख्यं च ह्रीकूटं, हरिकान्ताभिधं तथा । हरिवर्ष च वैडूर्यं कूटानि हिमवद्गिरेः ॥ ३५८ ॥ पूर्वापरायतश्रेण्याः, स्थितिर्मानं च पूर्ववत् । प्राग्वत्सिद्धायतने च, प्रासादः शाश्वतोऽर्हताम् ॥ ३५९ ॥ शेषेषु देवदेवीनां, प्रासादास्तेऽपि पूर्ववत् । स्वरूपं राजधान्यश्च, प्राग्वत्तत्स्वामिनामपि ॥ ३६० ॥ महापद्महृदश्चास्योपरि मध्ये विराजते । द्वे सहसे योजनानामायामेनोदितः स च ।। ३६१ ।। एकं सहस्रं विस्तीर्णः, उद्विद्धो दशयोजनीम् । तस्य मध्ये पद्ममेकं, षट्परिक्षेपशोभितम् ॥ ३६२ ॥ पद्महृदाब्जतुल्यानि, पद्मान्येतानि संख्यया ॥ विष्कम्भायामबाहल्यैर्द्विगुणानि ततः पुनः ॥ ३६३ ॥ तत्समानोद्धिद्धतया, हृदस्यास्य कजान्यपि । तावदेवोच्छ्रितानि स्युरेवमग्रेऽपि भाव्यताम् ॥ ३६४ ॥ मूलपद्मे च भवनं, श्रीदेवीभवनोपमम् । ह्रीदेवी च वसत्यस्मिन्नेकपल्योपमस्थितिः ॥ ३६५ ।। दाक्षिणात्यतोरणेन, महापद्महृदात्ततः । निर्गता रोहिता नाम्नी, दक्षिणाभिमुखी नदी ॥ ३६६ ॥ सहस्रं योजनानां षट्शतीं पञ्चसमन्विताम् । कलाः पञ्च दक्षिणस्यां सा गत्वा पर्वतोपरि ।। ३६७ ।। वज्रजिह्निकया शैलात्, प्रवाहेण पतत्यधः । सद्रोहिताप्रपाताख्ये, कुण्डे रज्जुरिवावटे ॥ ३६८ ॥ अत्रायमाम्नायः । व्यासं हृदस्य संशोध्य, गिरिव्यासेऽर्द्धिते च यत् । तावन्नदीनां क्रमणं गिरौ, स्याद्दक्षिणोत्तरम् ॥ ३६९ ॥ दाक्षिणात्यतोरणेन, तस्मान्निर्गत्य कुण्डतः । प्राच्यं हेमवतस्यार्द्ध, द्वेधा विदधती किल ॥ ३७० ॥ क्रोशद्वयेनासंप्राप्ता, शब्दापातिमहीधरम् । आलीव रोहितांशाया, हृष्टागात्पूर्वसंमुखी ॥ ३७१ ॥ अष्टाविंशत्या सहस्रैः, नदीभिः परिवारिता । अधो विभिद्य जगतीं, पूर्वाब्धि याति रोहिता ॥ ३७२ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy