SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ 228 सिद्धायतनमध्येऽथ, विभाति मणिपीठिका । योजनान्यष्ट विस्तीर्णायता चत्वारि मेदुरा ॥ १९९॥ उपर्येतस्या अथैको, देवच्छन्दक आहितः । उच्चस्त्वेन साधिकानि, योजनान्यष्ट स श्रुतः ॥ २०० ॥ विष्कम्भायामतोऽप्येष, योजनान्यष्ट तत्र च । अष्टोत्तरशतं सिद्धप्रतिमास्तासु पूर्ववत् ॥ २०१॥ दशानां शेषकूटानामुपयुकैक आलयः । द्वाषष्टिं योजनान्याधिकान्यायतविस्तृतः ॥ २०२ ॥ एकत्रिंशद्योजनानि, सक्रोशानि समुन्नतः । तत्तत्कूटसमाह्वानस्वामिना समधिष्ठितः ॥ २०३ ॥ कूटे द्वितीये तृतीये, दशमे रुद्रसमिते । चतुष्पेषु सुरा ईशा, देव्यः शेषेषु षट्सु च ॥ २०४ ॥ तत्रापि, इलादेवी सुरादेवी, द्वे इमे दिक्कुमारिके । तिनश्च नद्यधिष्ठात्र्यः, श्रीश्चेति प्रथिता इमाः ॥ २०५ ॥ देवा देव्यश्च सर्वेऽमी, एकपल्योपमायुषः । महर्टिका विजयवत्तथैषां राजधान्यपि ॥ २०६॥ एता देव्यश्च भवनपतिजातिगता मताः । व्यन्तरीणामर्द्धपल्यमायुरुत्कर्षतोऽपि यत् ॥ २०७ ॥ एवं वक्ष्यमाणा अपि देव्यो ज्ञेयाः ॥ वक्ष्यमाणपर्वतेषु, यानि चैत्यानि येऽपि च । प्रासादा देवतानां, ते सर्वेऽवत्यैः समाः स्मृताः ॥ २०८ ॥ गिरेरस्योपरितले, हृदः पद्महृदाभिधः । योजनानि दशोद्विद्धः, सहस्रयोजनायत: ॥ २०९ ॥ शतानि पञ्च विस्तीर्णो, वेदिकावनमण्डित: । चतुर्दिशं तोरणाढ्यत्रिसोपानमनोरमः ॥ २१० ॥ अयं च वक्ष्यमाणाश्च, महापद्महृदादयः । सर्वे पूर्वापरायामा, दक्षिणोत्तरविस्तृताः ॥ २११ ॥ तथाहुः, हिमवंतसेलसिहरे, वरारविंदद्दहो सलिलपुण्णो । दसजोअणावगाढो, विच्छिन्नो दाहिणुत्तरओ ॥ [बृहत्क्षेत्रसमास श्लो. १९६] तस्य मध्ये पद्ममेकं, योजनायतविस्तृतम् । अर्द्धयोजनबाहल्यं, तावदेवोच्छ्रितं जलात् ॥ २१२ ॥ जले मग्नं योजनानि, दशैतज्जगतीवृत्तम् । जम्बूद्वीपजगत्याभा, सा गवाक्षालिराजिता ॥ २१३ ॥ किन्त्वसौ योजनान्यष्टादशोच्चा सर्वसंख्यया । जलेऽवगाढा दश यद्योजनान्यष्ट चोपरि ॥ २१४ ॥ यत्तु जम्बूद्वीपप्रज्ञप्तिमूलसूत्रे, जम्बूद्दीवजगइप्पमाणा इत्युक्तंतज्जलावगाह-प्रमाणमविवक्षित्वेति तवृत्तौ ॥ किंच, वज्रमूलं रिष्टकन्दं, वैडूर्यनालबन्धुरम् । वैडूर्यबाह्यपत्रं तज्जाम्बूनदान्तरच्छदम् ॥ २१५ ॥ अत्रायं विशेषोऽस्ति ॥ बृहत्क्षेत्रविचारवृत्त्यादौ बाह्यानि चत्वारि पत्राणि वैडूर्यमयानि शेषाणि तु रक्तसुवर्णमयान्युक्तानि । किंच जम्बूद्वीपप्रज्ञप्तिसूत्रे जाम्बूनदमीषद्रक्तस्वर्णं तन्मयान्यभ्यन्तरपत्राणि इत्युक्तम् । सिरिनिलयमितिक्षेत्रविचारवृत्तौ तु पीतस्वर्णमयान्युक्तानि । इति ॥ तपनीयकेसरवृत्ता, सौवर्णी कर्णिका भवेत्तस्य । दिक्रोशायतवितता, क्रोशोच्चा श्रीभवनमस्याम् ॥ २१६ ॥ एकक्रोशायतमेतत्तथाईक्रोशविस्तृतम् । ऊनक्रोशोन्नतं तत्र, दक्षिणोत्तरपूर्वतः ॥२१७ ॥ पञ्चचाशतोत्तुएं, तदर्द्धव्यासमेककम् । दारं तत्राथ भवनमध्येऽस्ति मणिपीठिका ॥ २१८ ॥ सापि पञ्चशतधनुासायामार्द्धमेदुरा । उपर्यस्या शयनीयं, श्रीदेवीयोग्यमुत्तमम् ॥ २१९ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy