________________
224
तथाहि । चंदणकलसाभिंगारगा, आयसंगा य थाला य । पाईओ सुपट्टा, मणगुलीया वायकरगा य ॥ चित्तारयणकरंडगहयगयनकंठगा य चंगेरी । पडलगसीहासणछत्तचामरा समुग्गयझया य ।। तथा खण्डप्रपातकूटे स्यान्नृत्तमाल: सुरो विभुः । सप्तमे कृतमालश्च स्यात्तमिस्रगुहाभिधे ॥ ११२ ॥ षण्णां च शेषकूटानां, कूटनामसमाभिधाः । सुराः कुर्वन्त्याधिपत्यं सर्वे पल्योपमायुषः ॥ ११३ ॥ एतेषां च परीवारो, देवीसामानिकादिकः । तत्तदासनरीतिश्च सर्वं विजयदेववत् ॥ ११४ ॥ पूर्णभद्रं माणिभद्रं, कूटं वैताढ्यनामकम् । त्रीण्येतानि स्वर्णजानि, रात्निकान्यपराणि षट् ।। ११५ ।। उपर्येषामथैकैकः, स्यात्प्रासादावतंसकः । रात्निकः क्रोशतुङ्गोऽर्द्धक्रोशं च विस्तृतायतः ॥ ११६ ॥ इदं जम्बूद्वीपप्रज्ञप्तिवृत्तिबृहत् क्षेत्रसमासाभिप्रायेण ॥ श्रीउमास्वातिकृते जम्बूद्वीपसमासे त्वमी प्रासादावतंसकाः क्रोशदैर्ध्यविस्ताराः किंचिन्यूनतदुच्छ्रया उक्ताः सन्ति ॥
तस्य प्रासादस्य मध्ये, महती मणिपीठिका | धनुः पञ्चाशतायामव्यासा तदर्द्धमेदुरा ॥ ११७ ॥ उपर्यस्या रत्नमयं सिंहासनमनुत्तरम् । तत्तत्कूटस्वामियोग्यं, परिवारासनैर्वृतम् ॥ ११८ ॥ यदा स्वस्वराजधान्याः, कूटानां स्वामिनः सुराः । अत्रायन्ति तदैतस्मिन्, प्रासादे सुखमासते ।। ११९ ॥ मेरोर्दक्षिणतोऽसंख्यद्धीपाब्धीनामतिक्रमे । जम्बूद्वीपेऽपरत्रैषां राजधान्यो यथायथम् ॥ १२० ॥ वैताढ्यस्य पर्वतस्य, द्वे गुहे भवतः क्रमात् । खण्डप्रपाता प्राच्येंऽशे, तमिस्रा परतः पुनः ॥ १२१ ॥ उन्न योजनान्यष्टौ तानि द्वादश विस्तृते । नित्यान्धकारगहने, पञ्चाशयोजनायते ॥ १२२ ॥ दक्षिणस्यामुदीच्यां च, द्वारमेकैकमेतयोः । उच्छ्रितं योजनान्यष्टौ तानि चत्वारि विस्तृतम् ॥ १२३ ॥ नृत्तमालकृतमालावेकपल्यायुषौ सुरौ । महर्द्धिकौ विजयदेतयोः स्वामिनौ क्रमात् ॥ १२४ ॥ प्रतिद्वारं द्वौ कपाटौ, वाज्रिकौ घटितौ सदा । अष्टावष्टौ योजनानि, तुङ्गौ द्वे द्वे च विस्तृतौ ॥१२५ ॥ यदेह चक्री भरतोत्तरभागं जिगीषति । सेनान्या रत्नदण्डेनाहतौ तदावसर्पतः ।। १२६ ।। उद्घाटितस्यैकैकस्य, पश्चाद्भागेऽस्ति तोड्डकः । चतुर्योजनविष्कम्भायामोऽवष्टम्भ एतयोः ।। १२७ ।। हस्तिरत्नं समारुह्य, कुम्भस्थलस्फुरन्मणिः । चक्री तदुद्योतिताध्वा, तमिस्रां प्रविशेत् गुहाम् ॥ १२८ ॥ तत्र प्रविश्य पाश्चात्यसैन्यप्रकाशहेतवे । रत्नेन काकिणीनाम्ना, खटीपिण्डावलेखिना ॥ १२९ ॥ ऊर्ध्वाधो योजनान्यष्टौ, तिर्यक् द्वादशयोजनीम् । प्रकाशयत् योजनं चैकैकं दक्षिणवामयोः ॥ १३० ॥ आदिमं योजनं मुक्त्वा, प्रथमं मण्डलं लिखेत् । पञ्चचापशतायामविष्कम्भं भानुसन्निभम् ।। १३१ ।। ततोऽपि योजनं मुक्त्वा, द्वितीयं मण्डलं लिखेत् । इत्येवमुत्तरद्वारे, शेषेऽन्त्ये योजनेऽन्तिमम् ।। १३२ ।। एवं च, स्यादेकं दाक्षिणात्यप्राक्कपाटोपरि मण्डलम् । द्वे तोड्डुके त्रिचत्वारिंशत्प्राग्भित्तावनुक्रमात् ॥ १३३ ॥