SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ यद्यप्यत्र वालाग्रखण्डस्पृष्टाऽस्पृष्टनभ:प्रदेशकर्षणेऽधिकृतैकैकस्य वालाग्रस्यासंख्यभागकरणं नोपयुक्तं, उभयथाऽप्याविशेषात्, तथाऽपि प्रवचनसारोद्धारवृत्त्यादिषु पूर्वग्रन्थेषु तथा दर्शनादत्रापि तथोक्तमिति ज्ञेयं ॥ नन्वेवं निचिते पल्ये, वालाग्रैः सम्भवन्ति किम् । नभ:प्रदेशा अस्पृष्टास्तदुद्धारो यदीरितः ॥ १०९ ॥ उच्यते सम्भवत्येवास्पृष्टास्ते सूक्ष्मभावत: । नभोऽशकानां वालाग्रखण्डौघात्तादृशादपि ॥ ११० ॥ यथा कुष्माण्डभरिते, मातुलिङ्गानि मञ्चके । मान्ति तैश्च भृते धात्रीफलानि बदराण्यपि ॥ १११ ॥ तत्रापि मान्ति चणकादयः सूक्ष्मा यथाक्रमम् । एवं वालाग्रपूणेऽपि, तत्रास्पृष्टा नभोऽशकाः ॥ ११२ ॥ यदायतो घनेऽपि स्तम्भादौ, शतशो मान्ति कीलकाः । ज्ञायन्तेऽस्पृष्टखांशानां, ततस्तत्रापि सम्भवेत् ॥ ११३ ॥ एवं वालाग्रखण्डोधैरत्यन्तनिचितेऽपि हि । युक्तैव पल्ये खांशानामस्पृष्टानां निरूपणा ॥ ११४ ॥ एतेषामथ पल्यानां, दशभिः कोटिकोटिभिः । सूक्ष्मं सूक्ष्मेक्षिभिः क्षेत्रं, सागरोपममीक्षितम् ॥ ११५ ॥ बादरक्षेत्रपल्याम्भोनिधिभ्यां सूक्ष्मके इमे । असंख्यगुणमाने स्तः, कालत: पल्यसागरे ॥ ११६ ॥ क्षेत्रसागरपल्याभ्यामाभ्यां प्राय: प्रयोजनम् । द्रव्यप्रमाणचिन्तायां, दृष्टिवादे क्वचिद्भवेत् ॥ ११७ ॥ पल्यं पल्योपमं चापि, ऋषिभिः परिभाषितम् । सारं वारिधिपर्यायं, सागरं सागरोपमम् ॥ ११८ ॥ अथ संख्यातादिकानां, स्वरूपं किञ्चिदुच्यते । श्रोतव्यं तत्सावधानैर्जनैस्तत्त्वबुभुत्सुभिः ॥ ११९ ॥ त्रिधा संख्यातं जघन्यमध्यमोत्कृष्टभेदतः । असंख्यातानन्तयोस्तु, भेदा नवनवोदिताः ॥ १२० ॥ परितासंख्यातमाद्यं, युक्तासंख्यातकं परम् । तार्तीयिकमसंख्यातासंख्यातं परिकीर्तितम् ॥ १२१ ॥ परित्तानन्तमायं स्यायुक्तानन्तं द्वितीयकम् । अनन्तानन्तकं तार्तीयिकं च गदितं जिनैः ॥ १२२ ॥ षडप्येते स्युर्जघन्यमध्यमोत्कृष्टभेदतः । अष्टादशाथ संख्यातैस्त्रिभिः सहैकविंशतिः ॥ १२३ ॥ दावेव लघुसंख्यातं, त्र्यादिकं मध्यमं तत: । अर्वागुत्कृष्टसंख्यातात्, नैकस्तु गणनां भजेत् ॥ १२४ ॥ यत्तु संख्यातमुत्कृष्टं, तत्तु ज्ञेयं विवेकिभिः । चतुष्पल्यायुपायेन, सर्षपोत्करमानतः ॥ १२५ ॥ तच्चैवम्जम्बूद्वीपसमायामविष्कम्भपरिवेषकाः । सहस्रयोजनोद्वेधाः, पल्याश्चत्वार ईरिताः ॥ १२६ ॥ उच्चया योजनान्यष्टौ, जगत्या ते विराजिता: । जगत्युपरि च क्रोशद्धयोच्चवेदिकाञ्चिताः ॥ १२७ ॥ दिदृक्षवो दीपवा/न्, स्वीकृतोद्ग्रीविका इव । ध्यायन्तो ज्येष्ठसंख्यातं, योगपट्टभृतोऽथवा ॥ १२८ ॥ १ आह - यदि स्पृष्टा अस्पृष्टाच नभ:प्रदेशा गृहान्ते, तर्हि वालाग्रैः किं प्रयोजनम् ?, यथोक्तपल्यान्तर्गतनभःप्रदेशापहारमात्रतः सामान्येनैव वक्तुमुचितं स्यात्, सत्यं, किन्तु प्रस्तुतपल्योपमेन दृष्टिवादे द्रव्याणि मीयन्ते, तानि कानिचियथोक्तवालाग्रस्पृष्टैरेवनभः प्रदेशैर्मीयन्ते, कानिचिदस्पृष्टैरित्यतो दृष्टिवादोक्तद्रव्यमानोपयोगित्वाद् वालाग्रप्ररूपणाऽत्र प्रयोजनवतीति (अनुयोगदारवृत्ती)
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy