SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ १२१ ॥ सर्वौषधिप्रसाधनभाण्डभृताः सुप्रतिष्ठकाश्चैव । पीठात्ममनोगुलिका, युताः फलकनागदन्ताद्यैः ॥ १२० ॥ रात्नाः करण्डका रात्ना, हयकण्ठादयोऽष्ट च । चर्यस्तेष्वष्टविधाः, पटलान्यपि चाष्टधा ॥ तथाहि, पुष्पैर्माल्यैक्षूर्णगन्धैर्वस्त्रसिद्धार्थभूषणैः । लोमहस्तैश्च सम्पूर्णाश्चङ्गेयः पटलानि च ॥ १२२ ॥ सिंहासनातपत्रे, चमराणि समुद्गकाश्च दशभेदाः । प्रतितोरणमेतेषां द्वयं द्वयं भवति सर्वेषाम् ॥ १२३ ॥ समुद्गकसङ्ग्रहगाथा चेयम् तेल्ले कोट्ठसमुग्गे, पत्ते चोए य तगर एला य । हरिआले हिंगुलए, मणोसिला अंजणसमुग्गे ॥ — 213 तथात्र विजयद्वारे, शतमष्टाधिकं ध्वजाः । प्रत्येकं चक्रादिचिह्ना, दशधा ते त्वमी मताः ॥ १२४ ॥ चक्रमृगगरुडसिंहाः, पिच्छवृकच्छत्रवर्यहर्यक्षाः । वृषभचतुर्दन्तगजाः, सर्वेऽशीत्यन्वितसहस्रम् ॥। १२५ ।। विशिष्ठस्थानरूपाणि, भौमानि नव संख्यया । विजयद्वारस्य पुरः, स्युर्भाग्यानि तदीशितुः ॥ १२६ ॥ तथाहुः जीवाभिगमे “विजयस्स णं दारस्स पुरओ नव भोमा पण्णत्ता” । इत्यादि ॥ समवायाङ्गे तु “ विजयस्स णं दारस्स एगमेगाए बाहाए नव नव भोमा पण्णत्ता” इति दृश्यते, तदत्र तत्त्वं सर्वविद्वेद्यम् ॥ 1 मध्ये च तेषां भौमानां पञ्चमे सपरिच्छदम् । सिंहासनमधीशस्यान्येषु भद्रासनानि च ॥ १२७ ॥ इत्येवं विजयद्वारं, लेशतो वर्णितं मया । तृतीयोपाङ्गमालोक्यं, विशेषविस्तरार्थिभिः ॥ १२८ ॥ यो योऽस्याधिपतिर्देवस्तं तं सामानिकादयः । आह्वयन्ति विजयेति, पुस्तकेषु तथोक्तितः ॥ १२९ ॥ तदिदं विजयस्वामियोगाद्विजयनामकम् । अथवामुष्य नामेदं, त्रैकालिकं च शाश्वतम् ॥ १३० ॥ एवं क्षेत्रद्वीपवार्धिनामानि स्युर्यथायथम् । नित्यानि स्वामियोगस्तु यथास्थानं प्रवक्ष्यते ॥ १३१ ॥ यथेदं विजयद्वारं तथा त्रीण्यपराण्यपि । समरूपाणि किन्त्वीशा, द्वारतुल्याभिधाः सुराः ॥ १३२ ॥ वैजयन्तो जयन्तश्चापराजित इति क्रमात् । चत्वार्येषां सहस्राणि सामानिकसुधाभुजाम् ॥ १३३ ॥ सहस्राणि च देवानामष्टाभ्यन्तरपर्षदि । देवानामयुतं मध्यपर्षदि स्फातिशालिनाम् ॥ १३४ ॥ स्युः द्वादशसहस्राणि, देवानां बाह्यपर्षदि । चतस्रोऽग्रमहिष्यश्च स्युः साहस्रपरिच्छदाः ॥ १३५ ॥ सेनाः सेनान्यश्च सप्त, पूर्वोक्तव्यन्तरेन्द्रवत् । आत्मरक्षकदेवानां सहस्राणि च षोडश ॥ १३६ ॥ प्रत्येकमेवं विजयप्रमुखाणां परिच्छदः । सर्वेऽपि विजयाद्यास्ते, तुल्याः पल्यायुषः स्मृताः ॥ १३७ ॥ पूर्वोक्तानां निजनिजनगरीवासिनां च ते । व्यन्तराणां व्यन्तरीणामैश्वर्यमुपभुञ्जते ॥ १३८ ॥ एवं द्वाराणि चत्वारि, सर्वासु जगतीष्वपि । तत्र जम्बूद्वीपसत्कविजयद्धारनाकिनः ॥ १३९ ॥ विजयद्वारतः प्राच्यां, दिशि तिर्यगसंख्यकान् । द्वीपाब्धीन् समतिक्रम्य, जम्बूद्वीपेऽस्त्यथापरे ॥ १४० ॥ योजनानां सहस्राणि, द्वादशायतविस्तृता । राजधानी परिक्षेपस्तस्याश्चैवमुदीरितः ॥ १४१ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy