SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ 207 चारित्रिणो भवन्त्याद्यपञ्चकादाद्यषट्कतः । उदृत्ता देशविरताः, स्युः सप्तभ्योऽपि सदृशः ॥ २९८ ॥ एताश्च लब्धीः प्राक्क्लुप्तपुण्यौधा नरकेषु तु । प्राग्बद्धायुर्वशोत्पन्ना, लभन्ते नान्यनारकाः ॥ २९९ ॥ ये स्युस्तीर्थकरास्तेऽपि, प्राग्बद्धनरकायुषः । पश्चात्तद्धेतुभिर्बद्धतीर्थकृन्नामकर्मकाः ॥ ३०० ॥ ततो बद्धायुष्कतयाऽनुभूय नारकस्थितिम् । उदृत्य नारकेभ्य: स्युरर्हन्तः श्रेणिकादिवत् ॥ ३०१ ॥ गर्भजेषु नृतिर्यसूत्पद्यन्ते संख्यजीविषु । षड्भ्यस्तादृशतिर्यक्षु सप्तम्या निर्गताः परम् ॥ ३०२ ॥ किंच, सर्वास्वपि क्षितिष्पासु, नारका: केचनानघाः । नवीनमपि सम्यक्त्वं, लभन्ते कर्मलाघवात् ॥ ३०३ ॥ पञ्चेन्द्रियवधैर्मांसाहारैर्महापरिग्रहैः । महारंभैश्च बध्नन्ति, नरकायुः शरीरिणः ॥ ३०४ ॥ ___तथोक्तम् । बंधइ नरयाउ महारंभपरिग्गहरओ रुद्दो ॥ स्थानाङ्गेऽपि । चाहिं ठाणेहिं जीवा नेरड्याउयत्ताए कम्मं पकरेंति । तं० महारंभयाए महापरिग्गहाए कुणिमाहारेणं पंचिदियवहेणं ॥ अहर्निशं नारकाणां, दुःखमायुःक्षयावधि । पीडाभिः पच्यमानानां, प्राग्भूरिकृतपाप्मनाम् ॥ ३०५ ॥ तथोक्तं जीवाभिगमे । अच्छिनिमीलणमित्तं, नथि सुहं दुक्खमेव अणुबद्धम् । नरए नेइयाणं, अहोनिसं पच्चमाणाणाम् ॥ कदाचिदेव यत्सौख्यमल्पकालं तदल्पकम् । उपपातादिभिर्वक्ष्यमाणैर्भवति हेतुभिः ॥ ३०६ ॥ तथोक्तम्- उववाएण व सायं, नेरड्या देवकम्मुणा वावि । अज्झवसाणनिमित्तं, अहवा कम्माणुभावेण ॥ तथाहि— विनाङ्गदाहच्छेदादि, मृतो य: पूर्वजन्मनि । नारको नातिपीडार्त्त, उत्पद्येतास्य तत्क्षणे ॥ ३०७ ॥ न प्राग्भवानुसम्बद्धं, नापि क्षेत्रादिसम्भवम् । असातं सातमित्यस्योपपातसमये भवेत् ॥ ३०८ ॥ पूर्वमित्रं सुरः कश्चियथा कृष्णस्य सात्वतः । करोति पीडोपशम, तदामी देवकर्मणा ॥ ३०९ ॥ कियत्कालं सुखं किञ्चिल्लभन्तेऽथ ततः परम् । क्षेत्राद्यन्यतरा पीडा, तेषां प्रादुर्भवेद्धवम् ॥ ३१० ॥ सम्यक्त्वलाभे प्रथम, चक्षुर्लाभे इवान्धलाः । ततः परं चाहदादिगुणानामनुमोदनात् ॥ ३११ ॥ एवमध्यवसायेन, सुखमासादयन्त्यमी । अपेक्ष्य जिनजन्मादि, सातकर्मोदयेन वा ॥ ३१२ ॥ कतिचिदिति चिदुच्चा नारकास्तारकाणा-मुचितमनुसरन्तस्तीर्थकृन्नामकर्म । सुकुलजनिमवाप्य प्राप्तचारित्रचर्याः । जिनपतिपदभाजः प्राप्नुयुः मोक्षलक्ष्मीम् ॥ ३१३ ॥ विश्वाश्चर्यदकीर्तिकीर्तिविजयश्रीवाचकेन्द्रान्तिष-द्राजश्रीतनयोऽतनिष्ट विनय: श्रीतेजपालात्मजः । काव्यं यत्किल तत्र निश्चितजगत्तत्वप्रदीपोपमे । सर्गश्चारुतमश्चतुर्दशतमोऽपूर्वः समाप्त: सुखम् ॥ ३१४ ॥ इति श्री लोकप्रकाशे चतुर्दशः सर्गः समाप्तः ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy