SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ 206 एवं षोडशभिः पूर्णोजनैर्जिनभानुभिः । तमस्तमाया: पर्यन्तादलोकः परिकीर्तितः ॥ २७२ ॥ लक्षमेकं योजनानां, सहस्रैरष्टभिः सह । बाहल्यमस्यामादिष्टमत्र चोपर्यधः पृथक् ॥ २७३ ॥ द्विपञ्चाशत् सहस्राणि, सार्द्धान्युन्मुच्य मध्यतः । एक एव प्रस्तटः स्यात्, सहस्रत्रितयोन्नत: ॥ २७४ ॥ लक्षयोजनविस्तारस्तन्मध्ये नरकेन्द्रकः । अप्रतिष्टानको नाम्ना, तस्मात्प्राग्वच्चतुर्दिशम् ॥ २७५ ॥ एकैको नरकावासस्त्र्यस्रो भूरिभयङ्करः । असंख्ययोजनायामविष्कम्भपरिधिः स्मृतः ॥ २७६ ॥ तथाहि, प्राच्या काल: प्रतीच्यां च, महाकाल इति स्मृतः । महारोरुरुत्तरस्यां, रोरुदक्षिणतो भवेत् ॥ २७७ ॥ विदिक्षु चात्र नैकोऽपि, तत्पङ्क्तीनां परिक्षयात् । प्रतरोऽयं यदेकोनपञ्चाशत्तम आहितः ॥ २७८ ॥ तमःप्रभावद्भिज्ञेया, द्विविधात्रापि वेदना । सर्वोत्कृष्टा तीव्रतमाऽनन्तजा सर्वतोऽपि हि ॥ २७९ ॥ देहमानं भवेदत्र, सहस्रद्वितयं कराः । स्वाभाविकं कृत्रिमं तु, सर्वत्र द्विगुणं भवेत् ॥ ३८० ॥ द्वाविंशतिर्जलधयः, स्थितिरत्र जघन्यतः । उत्कर्षतस्तु सम्पूणास्त्रयस्त्रिंशत्पयोधयः ॥ २८१ ।। नारकोद्वर्त्तनोत्पत्तिविरहोऽत्र जघन्यतः । समयं यावदुत्कर्षात्, षण्मासावधिराहितः ॥ २८२ ॥ गव्यूतं च तदर्धं चोत्कर्षाज्जघन्यतः क्रमात् । अवधेर्विषयः प्रोक्तो, जिनैर्द्रष्टजगत्त्रयैः ॥ २८३ ॥ अथासु येषां जीवानां, यैश्च संहननैर्गतिः । लब्धिश्चाभ्यो निर्गतानां, या स्यात्तत्सर्वमुच्यते ॥ २८४ ॥ संमूछिमा हि तिर्यञ्च, उत्कर्षात् प्रथमां क्षितिम् । यावदुत्पद्यन्त एते, न द्वितीयादिषु ध्रुवम् ॥ २८५ ॥ तत्राप्येषां दशाब्दानां, सहस्राणि स्थितिलघुः । ज्येष्ठा पल्यासंख्यभागो, भवेन्नात: परा पुनः ॥ २८६ ॥ उत्पद्यमानाश्चैतेऽत्र, प्राग्जन्मबोधिमांद्यत: । अपर्याप्तत्वे लभन्ते हव्यक्तमपि नावधिम् ॥ २८७ ॥ तथाह-जीवाभिगमे । नेरइया अच्छेगइया दुअन्नाणि अच्छेगइया तिअन्नाणि ॥ द्वितीयामेव यावच्च, गर्भजाता: सरीसृपाः । तृतीयावधि गच्छन्ति, गृध्राद्याः पापपक्षिणः ॥ २८८ ॥ क्ष्मां चतुर्थीमेव यावत्सिंहादयश्चतुष्पदाः । तथोर:परिसर्पास्ता, पञ्चमी यावदेव च ॥ २८९ ॥ स्त्रियः षष्टीमेव यावद्यान्ति यावत्तमस्तमाम् । नरा महारम्भमग्ना, मत्स्याद्याश्च जलाङ्गिनः ॥ २९० ॥ ससेवार्त्तसंहनना, आद्यपृथ्वीद्रयावधि । यान्ति यावत्तृतीयां च, कीलिकाञ्चितभूधनाः ॥ २९१ ॥ सार्धनाराचाश्चतुर्थी, सनाराचाश्च पञ्चमीम् । षष्टीं यावत्सऋषभनाराचा अथ सप्तमीम् ॥ २९२ ॥ सवज्रर्षभनाराचा, एव गच्छन्ति नापरे । नरके गच्छतामेषामेषोत्कर्षाद्भवेद्गतिः ॥ २९३ ॥ आद्यक्षमाद्यप्रतरे, सर्वेषां सा जघन्यतः । जघन्योत्कृष्टयोर्मध्ये, मध्यागतिरनेकधा ॥ २९४ ॥ आद्याया एव चोद्धृता, भवन्ति चक्रवर्तिनः । पृथिवीभ्यो न शेषाभ्यस्तथा भवस्वभावत: ॥ २९५ ॥ एवमाययादेव, बलदेवार्द्धचक्रिणौ । आयत्रयादेव तीर्थङ्करा नान्त्यचतुष्टयात् ॥ २९६ ॥ उद्वृत्ताः स्युर्केवलिन:, आद्यपृथ्वीचतुष्टयात् । अन्त्यत्रयागतानां तु, कैवल्यं नैव संभवेत् ॥ २९७ ॥
SR No.022273
Book TitleLokprakash
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year2006
Total Pages738
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy